॥ श्री ॥
दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये
।
स्वानुभूत्येकनामाय नमः शान्ताय
तेजसे ॥१॥
यां चिन्तयामि सततं मयि सा
विरक्ता
साप्यन्यमिच्छति जनं स
जनोऽन्यसक्तः ।
अस्मत्कृते च परिशुष्यति
काचिदन्या
धिक् तां च तं च मदनं च इमां च
मां च ॥२॥
अज्ञः सुखमाराध्यः
सुखतरमाराध्यते विशेषज्ञः ।
ज्ञानलवदुर्विग्धं ब्रह्मापि
नरं न रञ्जयति ॥३॥
प्रायः
कन्दुकपातेनोत्पतत्यार्यः पतन्नपि ।
तथा पतत्यनार्यस्तु
मृत्पिण्डपतनं तथा ॥४॥
लभेत सिकतासु तैलमपि यत्नतः
पीड्यन्पिबेच्च
मृगतृष्णिकासु सलिलं पिपासार्दितः
।
कदाचिदपि
पर्यटन्शशविषाणमासादयेन्नतु
प्रतिनिविष्टमूर्खजनचित्तमाराधयेत्
॥५॥
व्यालं बालमृणालतन्तुभिरसौ
रोद्धुं समुज्जृम्भते
छेत्तुं वज्रमणीं
शिरीषकुसुमप्रान्तेन सन्नह्यति ।
माधुर्यं मधुबिन्दुना रचयितुं
क्षाराम्बुधेरीहते
नेतुं वाञ्छति यः खलान्पथि सतां
सूक्तैर्सुधास्यन्दिभिः ॥६॥
स्वायत्तमेकान्तगुणं विधात्रा
विनिर्मितं छदनमज्ञातायाः ।
विशेषतः सर्वविदां समाजे
विभूषणं मौनमपण्डितानाम् ॥७॥
यदा किञ्चितज्ञोऽहं द्विप इव
मदान्धः समभवम्
तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं
मम मनः ।
यदा किञ्चित्किञ्चिद्बुधजनसकाशादवगतम्
तदा मूर्खोऽस्मीति ज्वर इव
मदोमे व्यपगतः ॥८॥
कृमिकुलचितं लालाक्लिन्नं
विगन्धि जुगुप्सितं
निरुपमरसं प्रीत्या
खादन्नरास्थि निरामिषम् ।
सुरपितमपि श्वा पार्श्वस्थं
विलोक्य न शङ्कते
न हि गणयति क्षुद्रो जन्तुः
परिग्रहफल्गुताम् ॥९॥
शिरः शार्वं स्वर्गात्
पशुपतिशिरस्तः क्षितिधरं
महीध्रादुत्तुङ्गादवनिमवनेश्चापि
जलधिम् ।
अधोऽधो गङ्गेयं पदमुपगता
स्तोकमथवा
विवेकभ्रष्टानां भवति विनिपातः
शतमुखः ॥१०॥
शक्यो वारयितुं जलेन हुतभुक्
छत्रेण सूर्यातप्तो
नागेन्द्रो निशिताङ्कुशेन समदो
दण्डेन गोगर्दभौ ।
व्याधिर्भेषजसङ्ग्रहैश्च
विविधैर्मन्त्रप्रयोगैर्विषं
सर्वस्यौषधमस्ति शास्त्रविहितं
मूर्खस्य नास्त्यौषधम् ॥११॥
साहित्यसङ्गीतकलाविहीनः, साक्षात्पशुः पुच्छविषाणहीनः ।
तृणं न खादन्नपि जीवमानः, तद्भागधेयं परमम्पशुनाम् ॥१२॥
येषां न विद्या न तपो न दानं
ज्ञानं न शीलं न गुणः न धर्मः ।
ते मर्त्यलोके भुवि भारभूताः
मनुष्यरूपेण मृगाः चरन्ति ॥१३॥
वरं पर्वतदुर्गेषु भ्रान्तं
वनचरैः सह ।
न मूर्खजनसम्पर्कः
सुरेन्द्रभवनेष्वपि ॥१४॥
शास्त्रोपस्कृतशब्दसुन्दरगिरः
शिष्यप्रदेयगमा
विख्याताः कवयोः वसन्ति विषये
यस्य प्रभोर्निर्धनाः ।
तज्जाड्यं वसुधाधिपस्य
कवयस्त्वर्थं विनापीश्वराः
कुत्स्याः स्युः कुपरीक्षका कि
मणयो यैर्घतः पातिताः ॥१५॥
हर्तुर्याति न गोचरं किमपि शं
पुष्णाति यत् सर्वदा-
ऽप्यर्थिभ्यः
प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम् ।
कल्पान्तेष्वपि न प्रयाति निधनं
विद्याख्यमन्तर्धनं
येषां तान् प्रति मानमुज्झत
नृपाः कस्तैः सह स्पर्धते ॥१६॥
अधिगतपरमार्थान् पण्डितान्
मावमंस्ता-
स्तृणमिव लघु लक्ष्मीर्नैव तान्
संरुणद्धि ।
अभिनवमदलेखाश्यामगण्ड्
अस्थलानां
न भवति बिसतन्तुर्निवारणं
वारणानाम् ॥१७॥
अम्भोजिनीवनविहारविलासमेव
हंसस्य हन्ति नितरां कुपितो
विधाता ।
न त्वस्य दुग्धजलभेदविधौ
प्रसिद्धां
वैदग्ध्यकीर्तिमपहर्तुमसौ
समर्थः ॥१८॥
केयूराणि न भूषयन्ति पुरुषं
हारा न चन्द्रोज्ज्वला
न स्नानं न विलेपनं न कुसुमं
नालङ्कृता मूर्धजाः ।
वाण्येका समलङ्करोति पुरुषं या
संस्कृता धार्यते
क्षीयन्ते खलु भूषणानि सततं
वाग्भूषणं भूषणम् ॥१९॥
विद्या नाम नरस्य रूपं अधिकं
प्रच्छन्नगुप्तं धनं
विद्या भोगकरी यशस्सुखकरी
विद्या गुरूणां गुरुः ।
विद्या बन्धुजनो विदेशगमने
विद्या परा देवता
विद्या राजसु पूजिता न तु धनं
विद्याविहीनः पशुः ॥२०॥
षान्तिश्चेत् कवचेन किं
किमरिभिः क्रोधोऽस्ति चेद् देहिनां
ज्ञातिश्चेदनलेन किं यदि सुहृद्
दिव्यौषधैः किं फलम् ।
किं सर्पैर्यदि दुर्जनाः किमु
धनैर्विद्यानवद्या यदि
व्रिडा चेत् किमु भूषणैः
सुकविता यद्यस्ति राज्येन किम् ॥२१॥
दाक्षिण्यं स्वजने दया परजने
शाठ्यं सदा दुर्जने
प्रीतिः साधुजने नयो नृपजने
विद्वज्जने चार्जवम् ।
शौर्यं शत्रुजने क्षमा गुरुजने
कान्ताजने धृष्टता
ये चैव पुरुषाः कलासु
कुशलास्तेष्वेव लोकस्थितिः ॥२२॥
जाड्यं धियो हरति सिञ्चति वाचि
सत्यं
मानोन्नतिं दिशति पापमपाकरोति ।
चेतः प्रसादयति दिक्षु तनोति
कीर्तिं
सत्सङ्गतिः कथय किं न करोति
पुंसाम् ॥२३॥
जयन्ति ते सुकृतिनः रससिद्धाः
कवीश्वराः ।
नास्ति येषां यशःकाये जरामरणजं
भयम् ॥२४॥
सूनुः सच्चरितः सती प्रियतमा
स्वामी प्रसादोन्मुखः
स्निग्धं मित्रमवञ्चकः परिजानो
निष्क्लेशलेश मनः ।
आकारो रुचिरः स्थिरश्च विभवो
विद्यावदातं मुखं
तुष्टे विष्टपकष्टहारिणि हरौ
सम्प्राप्यते देहिना ॥२५॥
प्राणाघातान्निवृत्तिः परधनहरणे
संयमः सत्यवाक्यं
काले शक्त्या प्रदानं
युवतिजनकथामूकभावः परेषाम् ।
तृष्णास्रोतोविभङ्गो गुरुषु च
विनयः सर्वभूतानुकम्पा
सामान्यः
सर्वशास्त्रेष्वनुपहतविधिः श्रेयसामेष पन्थाः ॥२६॥
प्रारभ्यते न खलु विघ्नभयेन
नीचैः
प्रारभ्य विघ्नविहता विरमन्ति
मध्याः ॥
विघ्नैः पुनः पुनरपि
प्रतिहन्यमानाः
प्रारब्धमुत्तमगुणा न
परित्यजन्ति ॥२७॥
असन्तो नाभ्यर्थ्याः सुहृदपि न
याच्यः कृशधनः
प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम्
।
विपद्युच्चैः स्थेयं
पदमनुविधेयं च महतां
सतां केनोद्दिष्टं
विषममसिधाराव्रतमिदम् ॥२८॥
क्षुत्क्षामोऽपि जराकृशोऽपि
शिथिलप्रायोऽपि कष्टां
दशामापन्नोपि विपन्नदीधितिरपि
प्राणेषु गच्छत्स्वपि ।
मत्तेभेन्द्रविभिन्नकुम्भकवलग्रासैकबद्धस्पृहः
किं जीर्णं तृणमत्ति
मानमहतामग्रेसरः केसरि ॥२९॥
स्वल्पस्नायुवसावशेषमलिनं
निर्मांसमप्यस्थिकं
श्वा लब्ध्वा परितोषमेति न तु
तत्तस्य क्षुधाशान्तये ।
सिंहो जम्बुकमङ्कमागतमपि
त्यक्त्वा निहन्ति द्विपं
सर्वः कृच्छ्रगतोऽपि वञ्छति जनः
सत्वानुरुपं फलम् ॥३०॥
लान्ङ्गुलचालनमधश्चरणावपातं
भूमौ निपत्य वदनोदरदर्शनं च ।
श्वा पिण्डदस्य कुरुते
गजपुङ्गवस्तु
धीरं विलोकयति चाटुशतैश्च
भुङ्क्ते ॥३१॥
परिवर्तिनि संसारे मृतः को व न
जायते ॥
स जातः येन जातेन याति वंशः
समुन्नतिं । ३२॥
कुसुमस्तबकस्येव द्वयी
वृत्तिर्मनस्विनः ।
मूर्ध्नि वा सर्वलोकस्य
विशीर्येत वनेऽथवा ॥३३॥
सन्त्यन्येऽपि बृहस्पतिप्रभृतयः
सम्भाविताः पञ्चषाः
तान् प्रत्येष विशेषविक्रमरुची
राहुर्न वैरायते ।
द्वावेव ग्रसते
दिवाकरनिशाप्राणेश्वरौ भास्वरौ
भ्रातः पर्वणि पश्य दानवपतिः
शीर्षावशेषाकृतिः ॥३४॥
वहति भुवनश्रेणिं शेषः
फणाफलस्थितां
कमठपतिना मध्ये पृष्ठं सदा च
धार्त्यते ।
तमपि कुरुते क्रोडाधीनं
पयोधिरनादरा-
दहह महतां
निःसीमानश्चरित्रविभूतयः ॥३५॥
वरं पक्षच्छेदः
समदमघवन्मुक्तकुलिश
प्रहरैरुद्गच्छद्बहुलदहनोद्गारगुरुभिः
।
तुषाराद्रेः सूनोरहह पितरि
क्लेशविवशे
न चासौ सम्पातः पयसि पयसां
पत्युरुचितः ॥३६॥
यदचेतनोऽपि पादैः स्पृष्टः
प्रज्वलति सवितुरिनकान्तः ।
तत्तेजस्वी पुरुषः परऋतनिकृतिं
कथं सहते ॥३७॥
सिंहःशिशुरपि निपतति
मदमलिनकपोलभित्तिषु गजेषु ।
प्रकृतिरियं सत्ववतां न खलु
वयस्तेजसो हेतुः ॥३८॥
जातिर्यातु रसातालं गुणगणैस्तत्राप्यधो
गम्यतां
शीलं शैलतटात् पतत्वभिजनः
सन्दह्यतां वह्निना ।
शौर्ये वैरिणि वज्रमाशु
निपतत्वर्थोऽस्तु नः केवलं
येनैकेन विना
गुणास्तृणलवप्रायाः समस्ता इमे ॥३९॥
तानीन्द्रियाण्यविकलानि तदेव
नाम
सा बुद्धिरप्रतिहता वचनं तदेव ।
अर्थोष्मणा विरहितः पुरुषः क्षणेन
सोऽप्यन्य एव भवतीति
विचित्रमेतत् ॥४०॥
यस्यास्ति वित्तं स नरः कुलीनः
स पण्डितः स श्रुतवान् गुणज्ञः
।
स एव वक्ता स च दर्शनीयः
सर्वे गुणाः काञ्चनमाश्रयन्ति
॥४१॥
दौर्मन्त्र्यान्नृपतिर्विनश्यति
यतिः सङ्गात् सुतो लालनाद्
विप्रोऽनध्यनात् कुलं
कुतनयाच्छीलं खलोपासनात् ।
ह्रीर्मद्यानवेक्षणादपि कृषिः
स्नेहः प्रावासाश्र-
यान्मैत्री चाप्रणयात्
समृद्धिरनयात् त्यागप्रमादाद्धनम् ॥४२॥
दानं भोगो नाशस्तिस्रो गतयो
भवन्ति वित्तस्य ।
यो न ददाति न भूङ्क्ते तस्य
तृतीया गतिर्भवति ॥४३॥
मणिः शणोल्लीढः समरविजयी
हेतिदलितो
मदक्षीबो नागः शरदि सरितः
श्यानपुलिनाः ।
कलाशेषश्चन्द्रः सुरतमृदिता
बालवनिता
तनिम्ना शोभन्ते
गलितविभवाश्चार्थिषु नराः ॥४४॥
परिक्षीणः कश्चित् स्पृहयति
यवानां प्रसृतये
स पश्चात् सम्पूर्णः कलयति
धरित्रीं तृणसमाम् ।
अतश्चानैकान्त्याद्
गुरुलघुतयाऽर्थेषु धनिना-
मवस्था वस्तूनि प्रथयति च
सङ्कोचयति च ॥४५॥
राजन् दुधुक्षसि यदि
क्षितिधेनुम् एतां
तेनाद्य वत्समिव लोकममुं पुषाण
।
तस्मिंश्च सम्यगनिशं
परिपोष्यमाणे
नानाफलैः फलति कल्पलतेव भूमिः
॥४६॥
सत्यानृता च परुषा प्रियवादिनी
च
हिंस्त्रा दयालुरपि चार्थपरा
वदान्या ।
नित्यव्यया प्रचुरनित्यधनागमा च
वाराङ्गनेव नृपनीतिरनेकरुपा
॥४७॥
आज्ञा कीर्तिः पालनं
ब्राह्मणानां दानं भोगः मित्रसंरक्षणं च ।
येषामेते षड्गुणा न प्रवृताः
कोऽर्थस्तेषं पार्थिवोपाश्रयेण ॥४८॥
यद्धात्रा निजभालपट्टलिखितं
स्तोकं वा महद्वा धनं
तत् प्राप्नोति मरुस्थलेऽपि
नितरां मेरौ ततो नाधिकम् ।
तद्धीरो भव वित्तवत्सु कृपणां
वृत्तिं वृथा मा कृथा
कूपे पश्य पयोनिधावपि घटो
गृह्णाति तुल्यं जलम् ॥४९॥
त्वमेव चातकाधार इति केषां न
गोचरः ।
किमम्भोद वदास्माकं
कार्पण्योक्तिं प्रतीक्षसे ॥५०॥
रे रे चातक सावधानमनसा मित्र
क्षणं श्रुयताम्
अम्भोदाः बहवो वसन्ति गगने
सर्वेपिनैकादृशाः ।
केचिद्वृष्टीभिराद्रयन्ति धरणीं
गर्जन्ति केचिद्वृथा
यं यं पश्यसि तस्य तस्य पुरतो
मा ब्रुहि दीनं वचः ॥५१॥
अकरुणत्वमकारणविग्रहः परधने
परयोषिति च स्पृहा ।
सुजनबन्धुजनेष्वसहिष्णुता
प्रकृतिसिद्धमिदं हि दुरात्मनाम् ॥५२॥
दुर्जनः परिहर्तव्यो
विद्ययालङ्कृतोऽपि सन् ।
मणिना भूषितः सर्पः किमसौ न
भयङ्करः ॥५३॥
लोभश्चेदगुणेन किं पिशुनता
यद्यस्ति किं पातकैः
सत्यं चेत् तपसा च किं शुचि मनो
यद्यस्ति तीर्थेन किम् ।
सौजन्यं यदि किं गुणैः सुमहिमा
यद्यस्ति किं मण्डनैः
सद्विद्या यदि किं धनैरपयशो
यद्यस्ति किं मृत्युना ॥५५॥
शशी दिवसधूसरो गलितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं
स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतः
सज्जनो
नृपाङ्गणगतः खलो मनसि सप्त
शल्यानि मे ॥५६॥
न कश्चिच्चण्डकोपानामात्मीयो
नाम भूभुजाम् ।
होतारमपि जुह्वानं स्पृष्टो
दहति पावकः ॥५७॥
मौनान्मूकः प्रवचनपटुर्वातुलो
जल्पको वा
धृष्टः पार्श्वे वसति च सदा
दूरतश्चाप्रगल्भः ।
क्षान्त्या भीरुर्यदि न सहते
प्रायशो नाभिजातः
सेवाधर्मः परमगहनो
योगिनामप्यगम्यः ॥५८॥
उद्भासिताखिलखलस्य
विश्रुङ्खलस्य
प्राग्जातविस्तृतनिजाधमकर्मवृत्तेः
।
दैवादवाप्तविभवस्य
गुणद्विषोऽस्य
नीचस्य गोचरगतैः सुखमाप्यते कैः
॥५९॥
आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात्
।
दिनस्य पूर्वार्धपरार्धभिन्ना
छायेव मैत्री खलसज्जनानाम् ॥६०॥
मृगमीनसज्जनानां
तृणजलसन्तोषविहितवृत्तिनाम् ।
लुब्धकधीवरपिशुना
निष्कारणवैरिणो जगति ॥६१॥
वाञ्छा सज्जनसङ्गमे परगुणे
प्रीतिर्गुरौ नम्रता
विद्यायां व्यसनं स्वयोषिति
रतिर्लोकापवादाद्भयम् ।
भक्तिः शूलिनि शक्तिरात्मदमने
संसर्गमुक्तिः खले
येष्वेते निवसन्ति
निर्मलगुणास्तेभ्यो नरेभ्यो नमः ॥६२॥
विपदि धैर्यमथाभ्युदये क्षमा
सदसी वाक्पटुता युधि विक्रमः ।
यशसि चाभिरुचिर्व्यसनं श्रुतौ
प्रकृतिसिद्धमिदं हि महात्मनाम् ॥६३॥
प्रदानं प्रच्छन्नं गृहमुपगते
सम्भ्रमविधिः
प्रियं कृत्वा मौनं सदसि कथनं
चाप्युपकृते ।
अनुत्सेको
लक्ष्म्यामनभिभवगन्धाः परकथाः
सतां केनोद्दिष्टं
विषममसिधाराव्रतमिदम् ॥६४॥
करे श्लाघ्यस्त्यागः शिरसि
गुरुपादप्रणयिता
मुखे सत्या वाणी विजयि
भुजयोर्वीर्यमतुलम् ।
हृदि स्वच्छा वृत्तिः
श्रुतमधिगतं च श्रवणयोः
विनाप्यैश्वर्येण प्रकृतिमहतां
मण्डनमिदम् ॥६५॥
सम्पत्सु महतां चित्तं
भवत्युत्पलकोमलम् ।
आपत्सु च
महाशैलशिलासङ्घातकर्कशम् ॥६६॥
सन्तप्तायसि संस्थितस्य पयसो
नामापि न ज्ञायते
मुक्ताकारतया तदेव
नलिनीपत्रस्थितं राजते ।
स्वात्यां सागरशुक्तिमध्यपतितं
तन्मौक्तिकं जायते
प्रायेणाधममध्यमोत्तमगुणः
संसर्गतो जायते ॥६७॥
प्रीणाति यः सुचरितः पितरं स
पुत्रो
यद्भर्तुरेव हितमिच्छति तत्
कलत्रम् ।
तन्मित्रमापदि सुखे च समक्रियं
यद्
एतत् त्रयं जगति पुण्यकृतो
लभन्ते ॥६८॥
एको देवः केशवो वा शिवो वा
ह्येकं मित्रं भूपतिर्वा
यतिर्वा ।
एको वासः पत्तने वा वने वा
ह्येका भार्या सुन्दरी वा दरी
वा ॥६९॥
नम्रत्वेनोन्नमन्तः परगुणकथनैः
स्वान् गुणान् ख्यापयन्तः
स्वार्थान् सम्पादयन्तो
विततपृथुतरारम्भयत्नाः परार्थे ।
क्षान्त्यैवाक्षेपरुक्षाक्षरमुखरमुखान्
दुर्जनान् दूषयन्तः
सन्तः साश्चर्यचर्या जगति
बहुमताः कस्य नाभ्यर्चनीयाः ॥७०॥
भवन्ति नम्रास्तरवः फलोद्गमैः
नवाम्बुभिर्दूरविलम्बिनो घनाः ।
अनुद्धताः सत्पुरुषाः
समृद्धिभिः
स्वभाव एवैष परोपकारिणाम् ॥७१॥
श्रोत्रं श्रुतेनैव न कुण्डलेन
दानेन पाणिर्न तु कङ्कणेन ।
विभाति कायः करुणापराणां
परोपकारैर्न तु चन्दनेन ॥७२॥
पापान्निवारयति योजयते हिताय
गुह्यं निगूहति गुणान्
प्रकटीकरोति ।
आपद्गतं च न जहाति ददाति काले
सन्मित्रलक्षणमिदं निगदन्ति
सन्तः ॥७३॥
पद्माकरं दिनकरो विकचीकरोति
चन्द्रो विकासयति कैरवचक्रवालम्
।
नाभ्यर्थितो जलधरोऽपि जलं ददाति
सन्तः स्वयं परहिते
विहिताभियोगाः ॥७४॥
एते सत्पुरुषाः परार्थघटकाः
स्वार्थं परित्यज्य ये ।
सामान्यास्तु परार्थमुद्यमभृतः
स्वार्थाविरोधेन ये ॥
तेऽमी मानवराक्षसाः परहितं
स्वार्थाय विघ्नन्ति ये ।
ये विघ्नन्ति निरर्थकं परहितं
ते के न जानीमहे ॥७५॥
क्षीरेणात्मगतोदकाय हि गुणा
दत्ताः पुरा तेऽखिलाः
क्षीरोत्तपमवेक्ष्य तेन पयसा
स्वात्मा कृशानौ हुतः ।
गन्तुं पावकमुन्मनस्तदभवद्
दृष्ट्वा तु मित्रापदं
युक्तं तेन जलेन शाम्यति सतां
मैत्री पुनस्त्वीदृशी ॥७६॥
इतः स्वपिति केशवः
कुलमितस्तदीयद्वीषा
मितश्च शरणार्थिनां शिखरिणां
गणाः शेरते ।
इतोऽपि वडवानलः सह
समस्तसंवर्तकैः
अहो विततमूर्जितं भारसहं च
सिन्धोर्वपुः ॥७७॥
तृष्णां छिन्धि भज क्षमां जहि
मदं पापे रतिं मा कृथाः
सत्यं ब्रूह्यनुयाहि साधुपदवीं
सेवस्व विद्वज्जनम् ।
मान्यान् मानय विद्विषोऽप्यनुनय
प्रख्यापय प्रश्रयं
कीर्तिं पालय दुःखिते कुरु
दयामेतत् सतां चेष्टितम् ॥७८॥
मनसि वचसि काये
पुण्यपीयुषपूर्णाः
त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः
।
परगुणपरमाणून् पर्वतीकृत्य
नित्यं
निजहृदि विकसन्तः सन्ति सन्तः
कियन्तः ॥७९॥
किं तेन हेमगिरिणा रजताद्रिणा
वा
यत्राश्रिताश्च तरवस्तरवत एव ।
मन्यामहे मलयमेव यदाश्रयेण
कङ्कोलनिम्बकुटजा अपि चन्दनाः
स्युः ॥८०॥
त्नैर्महार्हैस्तुतुषुर्न देवा
न भेजिरे भीमविषेण भीतिम् ।
सुधां विना न प्रययुर्विरामं
न निश्चितार्थाद् विरमन्ति
धीराः ॥८१॥
क्वचित् पृथ्वीशय्यः क्वचिदपि च
पर्यङ्कशयनः
क्वचिच्छाकाहारः क्वचिदपि च
शाल्योदनरुचिः ।
क्वचित् कन्थाधारी क्वचिदपि च
दिव्याम्बरधरो
मनस्वी कार्यार्थी न गणयति
दुःखं न च सुखम् ॥८२॥
ऐश्वर्यस्य विभूषणं सुजनता
शौर्यस्य वाक्संयमो
ज्ञानस्योपशमः श्रुतस्य विनयो
वित्तस्य पात्रे व्ययः ।
अक्रोधस्तपसः क्षमा
प्रभवीतुर्धर्मस्य निर्व्याजता
सर्वेषामपि सर्वकारणमिदं शीलं
परं भूषणम् ॥८३॥
निन्दन्तु नीतिनिपुणा यदि वा
स्तुवन्तु
लक्ष्मिः समाविशतु गच्छतु व
यथेष्टम् ।
अद्यैव वा मरणमस्तु युगान्तरे
वा
न्याय्यात्पथः प्रविचलन्ति पदं
न धीराः ॥८४॥
पातितोऽपि कराघातैरुत्पतत्येव
कन्दुकः ।
प्रायेण साधुवृत्तनामस्थायिन्यो
विपत्तयः ॥८५॥
आलस्यं हि मनुष्याणाम् शरीरस्थो
महान्रिपुः ।
नास्त्युद्यमसमो बन्धुः
कुर्वाणो नावसीदति ॥८६॥
छिन्नोऽपि रोहति तरुस्चन्द्रः
क्षीणोऽपि वर्धते लोके ।
इति विमृशन्तः सन्तः
सन्तप्यन्ते न लोकेऽस्मिन् ॥८७॥
नेता यस्य बृहस्पतिः प्रहरणं
वज्रं सुराः सैनिकाः
स्वर्गो दुर्गमनुग्रहः खलु
हरेरैरावतो वारणः ।
इत्यैश्वर्यबलान्वितोऽपि बलभिद्
भग्नः परैः सङ्गरे
तद् व्यक्तं ननु दैवमेव शरणं
धिग् धिग् वृथा पौरुषम् ॥८८॥
भग्नाशस्य
करण्डपिण्डिततनोर्म्लानेन्द्रियस्य क्षुधा
कृत्वाखुर्विवरं स्वयं निपतितो
नक्तं मुखे भोगिनः ।
तृप्तस्तत्पिशितेन सत्वरमसौ
तेनैव यातः पथा
लोकाः पश्यत दैवमेव हि नृणां
वृद्धौ क्षये कारणम् ८९॥
कार्यायत्तं फलं पुंसां बुद्धिः
कर्मानुसारिणी ।
तथापि सुधिया भाव्यं
सुविचार्यैव कुर्वता ॥९०॥
खल्वाटो दिवसेश्वरस्य किरणैः
सन्तापितो मस्तके
वाञ्छन्देशमनातपं
विधिवशात्तालस्य मूलं गतः ।
तत्रोच्चैर्महता फलेन पतता
भग्नं सशब्दं शिरः
प्रायो गच्छति यत्र भाग्यरहितस्तत्रापदां
भाजनम् ॥९१॥
रविनिशाकरयोर्ग्रहपीडनं
गजभुजङ्गमयोरपि बन्धनं ।
मतिमतां च विलोक्य दरिद्रतां
विधिरहो बलवानिति मे मतिः ॥९२॥
सृजति तावदशेषगुणाकरं
पुरुषरत्नमलङ्करणं भुवः ।
तदपि तत्क्षणभङ्गि करोति चेदहह
कष्टमपण्डितता विधेः ॥९३॥
पत्रं नैव यदा करीरविटपे दोषो
वसन्तस्य किं
नोलूकोऽप्यवलोकते यदि दिवा
सूर्यस्य किं दूषणम् ।
धारा नैव पतन्ति चातकमुखे
मेघस्य किं दूषणं
यत्पूर्वं विधिना ललाटलिखितं
तन्मार्जितुं कः क्षमः ॥९४॥
नमस्यामो देवान्ननु
हतविधेस्तेऽपि वशगा
विधिर्वन्द्यः सोऽपि
प्रतिनियतकर्मैकफलदः ।
फलं कर्मायत्तं यदि किममरैः
किञ्च विधिना
नमस्तत्कर्मभ्यो विधिरपि न
येभ्यः प्रभवति ॥९५॥
ब्रह्मा येन कुलालवन्नियमितो
ब्रह्माण्ड्भाण्डोदरे
विष्णुर्येन दशावतारगहने
क्षिप्तो महासङ्कटे ।
रुद्रो येन कपालपाणिपुटके
भीक्षाटनं कारितः
सूर्यो भ्राम्यति नित्यमेव गगने
तस्मै नमः कर्मणे ॥९६॥
नैवाकृतिः फलति नैव कुलं न शीलं
विद्यापि नैव न च यत्नकृतापि
सेवा ।
भाग्यानि पूर्वतपसा खलु
सञ्चितानि
काले फलन्ति पुरुषस्य यथैव
वृक्षाः ॥९७॥
वने रणे शत्रुजलाग्निमध्ये
महार्णवे पर्वतमस्तके वा ।
सुप्तं प्रमत्तं विषमस्थितं वा
रक्षन्ति पुण्यानि पुरा कृतानि
॥९८
या साधूंश्च खलान् करोति विदुषो
मूर्खान् हितान् द्वेषिणः
प्रत्यक्षं कुरुते परोक्षममृतं
हालाहलं तत्क्षणात् ।
तमाराधय सत्क्रियां भगवतीं
भोक्तुं फलं वाञ्छितं
हे साधो व्यसनैर्गुणेषु
विपुलेष्वास्थां वृथा मा कृथाः ॥९९॥
गुणवदगुणवद्वा कुर्वता
कार्यजातं
परिणतिरवधार्या यत्नतः पण्डितेन
।
अतिरभसकृतानां कर्मणामाविपत्तेः
भवति हृदयदाही शल्यतुल्यो
विपाकः ॥१००॥
स्थाल्यां वैदूर्यमय्यां पचति
तिलकणांश्चान्दनैरिन्धनौघैः
सौवर्णैर्लाङ्गलाग्रैर्विलिखति
वसुधामर्कमूलस्य हेतोः ।
कृत्वा कर्पुरखण्डान् वृतिमिह
कुरुते कोद्रवाणां समन्तात्
प्राप्येमां कर्मभूमिं न चरति
मनुजो यस्तपो मन्दभाग्यः ॥१०१॥
मज्जत्वम्भसि यातु मेरुशिखरं
शत्रून् जयत्वावहे
वाणिज्यं कृषिसेवने च सकला
विद्याः कलाः शिक्षताम् ।
आकाशं विपुलं प्रयातु खगवत्
कृत्वा प्रयत्नं परं
नाभाव्यं भवतीह कर्मवशतो भाव्यस्य
नाशः कुतः ॥१०२॥
भीमं वनं भवति तस्य पुरं
प्रधानं
सर्वो जनः स्वजनतामुपायति तस्य
।
कृत्स्ना च भूर्भवति
सन्निधिरत्नपूर्णा
यस्यास्ति पूर्वसुकृतं विपुलं
नरस्य ॥१०३॥
को लाभो गुणिसङ्गमः किमसुखं
प्राज्ञेतरैः सङ्गतिः
का हानिः समयच्युतिर्निपुणता का
धर्मतत्वे रतिः ।
कः शूरो विजितेन्द्रियः
प्रियतमा कानुव्रता किं धनं
विद्या किं सुखमप्रवासगमनं
राज्यं किमाज्ञाफलम् ॥१०४॥
अप्रियवचनदरिद्रैः
प्रियवचनाढ्यैः स्वदारपरितुष्टैः ।
परपरिवादनिवृत्तैः
क्वचित्क्वचिन्मण्डिता वसुधा ॥ १०५॥
कदर्थितस्यापि हि
धैर्यवृत्तेर्न शक्यते धैर्यगुणः प्रमार्ष्टुम् ।
अधोमुखस्यापि कृतस्य
वन्हेर्नाधः शिखा याति कदाचिदेव ॥१०६॥
कान्ताकटाक्षविशिखा न लुनन्ति
यस्य
चित्तं न निर्दहति
कोपकृशानितापः ।
कर्षन्ति भूरिविषयाश्च न
लोभपाशैः
लोकत्रयं जयति कृत्स्नमिदं स
धीरः ॥१०७॥
एकेनापि हि शुरेण पादाक्रान्तं
महीतलम् ।
क्रियते भास्करेणेव
स्फारस्फुरिततेजसा ॥१०८॥
वह्निस्तस्य जलायते जलनिधिः
कुल्यायते तत्क्षणात्
मेरुः स्वल्पशिलायते मृगपतिः
सद्यः कुरङ्गायते ।
व्यालो माल्यगुणायते विषरसः
पीयूषवर्षायते
यस्याङ्गेऽखिललोकवल्लभतमं शीलं
समुन्मीलति ॥१०९॥
लज्जागुणौघजननीं जननीमिव स्वां
अत्यन्तशुद्धहृदयामनुवर्तमानाम्
।
तेजस्विनः सुखमसूनपि
सन्त्यजन्ति
सत्यव्रतव्यसनिनो न पुनः
प्रतिज्ञाम् ॥११०॥
॥इति नीतिशतकं संपूर्णम्॥
श्रीशनैश्चरस्तोत्रस्य
श्री: ॥ अस्य श्रीशनैश्चरस्तोत्रस्य
दशरथ ऋषि: शनैश्चरो देवत त्रिष्टुपछंद: शनैश्चरप्रीत्यर्थे जपे
विनियोग:
॥ दशरथ उवाच ॥
कोणाऽन्तको रौद्रयमोऽथ बभ्रु: कृष्ण: शनि: पिंगलमंद सौरि: ॥
कोणाऽन्तको रौद्रयमोऽथ बभ्रु: कृष्ण: शनि: पिंगलमंद सौरि: ॥
नित्यं स्मृतो यो हरते च पीडां तस्मै नम: श्रीरविनंदनाय ॥ १ ॥
सुरासुर: किंपुरूषा गणेंद्रा गन्धर्वविद्याधरपन्नगाश्च ॥
पीड्यंति सर्वे विषमस्थितेन तस्मै नाम: श्रीरविनंदनाय ॥ २ ॥
नरा नरेंद्रा: पशवो मृगेंद्रा वन्याश्च ये कीटपतंगभृंगा ॥
पीड्यंति सर्वे विषमस्थितेन तस्मै नम: श्रीरविनंदनाय ॥ ३ ॥
देशाश्च दुर्गाणि वनानि यत्र सेनानिवेशा: पुरपत्तनाति ॥
पीड्यंति सर्वे विषमस्थितेन तस्मै नम: श्रीरविनंदनाय ॥ ४ ॥
तिलैर्यवैर्माषगुडन्नदानैर्लोहेन नीलांबरदानतो वा ॥
प्रीणाति मंत्रैर्निजवासरे च तस्मै नम: श्रीरविनंदनाय ॥ ५ ॥
प्रयाकूले यमुनातटे च सरस्वती पुण्यजले गुहायाम् ॥
यो योगिनां ध्यानगतोऽपि सूक्ष्मस्तस्मै नम: श्रीरविनंदनाय ॥ ६ ॥
अन्यप्रदेशात्स्वगृहं प्रविष्टस्तदीयवारे स नर: सूखी स्यात् ॥
गृहाद् गतो यो न पुन: प्रयाति तस्मै नम: श्रीरविनंदनाय नम: ॥ ७ ॥
स्रष्टा स्यंभूर्भुवनतरस्य त्राता हरि: संहरते पिनाकी ॥
एकस्त्रिधा ऋग्यजु:साममूर्तितस्मै नम: श्रीरविनंदनाय नम: ॥ ८ ॥
शन्यष्टकं य: प्रयत: प्रभाते नित्यं सुपुत्रै: पशुबांधवैश्च ॥
पठेच्च सौख्यं भुवि भोगयुक्तं प्राप्नोति निर्वाणपदं परं स: ॥ ९ ॥
कोणस्थ: पिंगलो बभ्र: कृष्णा रौद्राऽन्तको यम: ॥
सौरि:शनेश्चरो मंद: पिप्पलादेन संस्तुत: ॥ १० ॥
एतानि दश नामानि प्रातरुत्थाप य: पठेत् ॥
शनैश्चरकृता पीडा न कदाचिद्भविष्यति ॥ ११ ॥
इति श्रीदशरथप्रोक्तं शनैश्चरस्तोत्रं संपूर्णम् ॥
॥ अथ शन्यष्टक ॥
नमो सूर्यसूता तुझी धन्य
कीर्ती॥ न चाले मती वर्णिता स्तब्ध होती॥
लिलानाटकी अंत ना पार माया॥ अहा धन्य तुझी शनीदेवराया॥ १॥
लिलानाटकी अंत ना पार माया॥ अहा धन्य तुझी शनीदेवराया॥ १॥
आलि स्वारि ती गोचरिं दृष्टिठायीं॥ सखेसोयरे इच्छिती दुष्टताही ॥
धना हानि होई नसे काहिं माया॥ अहा धन्य०॥ २॥
जगीं मान्यते लौकिकिं द्वेश वाढे॥ कुडें पावडें येति अंगी लिगाडें॥
न मीटे कधीं यत्न जाताति वायां॥ अहा धन्य०॥ ३॥
नंसे कांही कोठें मना जो सुवारा॥ अंतरी येऊनी दु:खभारा॥
करूं इच्छितां गोष्ट जाते अपाया॥ अहा धन्य०॥ ४॥
कुटुंबात जी प्रिय होतीं जिवाचीं॥ तिहीं फिरलीं दुष्ट झालीं मनाचीं॥
नसे तोचि घेती मनामाजि थाया॥ अहा धन्य०॥ ५॥
नसे चैन कांही उदासी मनातेंअहा धन्य०॥ ४॥
तुझ्यावांचुनि कोण दे शांति त्याते ॥
नको क्लेश दावूं करीं पूर्ण छायाअहा धन्य०॥ ६॥
उठे चित्तिं चिंता जिवा रोग लागे ॥ झटे झोंबटें लागती पाठिमागें ॥
अहोरात्र तो त्रास वाटे जिवा या ॥अहा धन्य०॥ ७॥
अबाधीत लीला तुझी कोण वाणी ॥ चमत्कार तो दाविला शूळपाणी ॥
गिरीकंदरी लाविलासी फिराया ॥अहा धन्य०॥ ८॥
कथा ऎकिली सर्वही विक्रमाची ॥ आली त्यापरी संधि वाटे अतांची ।
महासंकटे येति कंठी भिडाया ॥अहा धन्य०॥ ९॥
फुटे छाति ते ऎकतां साडेसाती ॥ आतं ती आली माझिया कर्मपातीं ॥
कृपावंत तूं हांत दे गा तराया ॥अहा धन्य०॥ १० ॥
किती दु:ख सांगू नसे पार याला ॥ नसे थार कोठेम बसाया मनाला ॥
कृपाळूपणें पाहिं तूं होय वाली ॥ प्रितीनें पदीं रूंजि रखमाजिं घाली ॥ ११ ॥
इति शन्यष्टक समाप्त ॥
नागस्तोत्र
अगस्त्यश्च पुलस्त्यश्च वैशम्पायन एव च ।
सुमन्तुजैमिनिश्चैव पञ्चैते वज्रवारका: ॥१॥
मुने: कल्याणमित्रस्य जैमिनेश्चापि कीर्तनात् ।
विद्युदग्निभयं नास्ति लिखितं गृहमण्डल ॥२॥
अनन्तो वासुकि: पद्मो महापद्ममश्च तक्षक: ।
कुलीर: कर्कट: शङ्खश्चाष्टौ नागा: प्रकीर्तिता: ॥३॥
यत्राहिशायी भगवान् यत्रास्ते हरिरीश्वर: ।
भङ्गो भवति वज्रस्य तत्र शूलस्य का कथा ॥४॥
॥ इति श्रीनागस्तोत्रम् सम्पूर्णम् ॥
श्रीदक्षिणकालीस्तोत्रम्
श्रीगणेशाय नम:
ध्यायेत्काली महामायां त्रिनेत्रां बहुरूपिणिम् ।
चतुर्भुजां ललज्जिह्वा पूर्णचन्द्रनिभानननम् ॥१॥
ध्यायेत्काली महामायां त्रिनेत्रां बहुरूपिणिम् ।
चतुर्भुजां ललज्जिह्वा पूर्णचन्द्रनिभानननम् ॥१॥
नीलोत्पलदलप्रख्यां शत्रुसङ्घविदारिणीम् ।
नरमुण्डन्तथा खड्गङ्कमलं वरदन्तथा ॥२॥
नरमुण्डन्तथा खड्गङ्कमलं वरदन्तथा ॥२॥
विभ्राणं रक्तवदनां दंष्ट्राली घोररूपिणीम् ।
अट्टाट्टहासनिरता सर्वदा च दिगम्बराम् ॥३॥
अट्टाट्टहासनिरता सर्वदा च दिगम्बराम् ॥३॥
शवासनस्थितां देवीं मुण्डमालाविभूषिताम् ।
इति ध्यात्वा महादेवी ततस्तु हृदयं पठेत् ॥४॥
इति ध्यात्वा महादेवी ततस्तु हृदयं पठेत् ॥४॥
काली दक्षिणकाली च कृष्णरूपा परात्मिका ।
मुण्डमाली विशालाक्षी सृष्टिसंहासकारिका ॥५॥
मुण्डमाली विशालाक्षी सृष्टिसंहासकारिका ॥५॥
स्थितिरूपा महामाया योगनिरद्रा भवात्मिका ।
भगसर्पि: पानरता भगोद्योता भगाङ्गजा ॥६॥
भगसर्पि: पानरता भगोद्योता भगाङ्गजा ॥६॥
आद्या सदा नवा घोरा महातेजा: करालिका ।
प्रेतवाहा सिद्धिलक्ष्मीरनिरुद्धा सरस्वती ॥७॥
प्रेतवाहा सिद्धिलक्ष्मीरनिरुद्धा सरस्वती ॥७॥
एतानि नाममाल्यानि ये पठन्ति दिने दिने ।
तेषा दासस्य दासोsहं सत्यं सत्यं महेश्वरि ॥८॥
तेषा दासस्य दासोsहं सत्यं सत्यं महेश्वरि ॥८॥
त्वं काली त्वञ्य तारा त्वमसि गिरिसुता सुन्दरी
भैरबी त्वम्
त्वं दुर्गा छिन्नमस्ता त्वमसि च भुवना त्वं हि लक्ष्मी: शिवा त्वम् ।
धूमा मताङगिनि त्वं त्वससी च बगलामङ्गलादिस्तवाख्या
क्षन्तव्यो मेsपराध: पकटितवदने कामरूपे कराले ॥९॥
ब्रह्माणी कमलेन्दु सौम्यवदना माहेश्वरी लीलया
कौमारी रिपुदर्पनाशनकरी चक्रायुधा वैष्णवी ।
वाराही घनघोरघर्घरमुखी चैन्द्री च वज्रायुधा
चामुण्डा गणनाथभैरवगणा रक्षन्तु मे मातर: ॥१०॥
त्वं दुर्गा छिन्नमस्ता त्वमसि च भुवना त्वं हि लक्ष्मी: शिवा त्वम् ।
धूमा मताङगिनि त्वं त्वससी च बगलामङ्गलादिस्तवाख्या
क्षन्तव्यो मेsपराध: पकटितवदने कामरूपे कराले ॥९॥
ब्रह्माणी कमलेन्दु सौम्यवदना माहेश्वरी लीलया
कौमारी रिपुदर्पनाशनकरी चक्रायुधा वैष्णवी ।
वाराही घनघोरघर्घरमुखी चैन्द्री च वज्रायुधा
चामुण्डा गणनाथभैरवगणा रक्षन्तु मे मातर: ॥१०॥
॥ इति श्रीदक्षिणकालीस्तोत्रम्
सम्पूर्णम् ॥
No comments:
Post a Comment