॥श्री
॥
वसंततिलका
शम्भुः
स्वयम्भुहरयो हरिणेक्षणानां”येनाक्रियन्त सततं गृहकर्मदासाः ॥
वाचामगोचरचरित्रविचित्रिताय’तस्मै नमो भगवते
कुसुमायुधाय ॥१॥
शिखरिणी
क्वचित्सुभ्रूभङ्गैः
क्वचिदपि च लज्जापरिणतैः
क्वचिद्
भीतित्रस्तैः क्वचिदपि च लीलाविलसितैः ॥
कुमारीणामेभिर्वदनकमलैर्नेत्रचलितैः
स्फुरन्नीलाब्जानां
प्रकरपरिपूर्णा इव दिशः ॥२॥
अनुष्टुभ्
मुग्धे!धानुष्कता
केयमपूर्वा त्वयि दृश्यते ॥
यया
विध्यसि चेतांसि गुणैरेव न सायकैः ॥३॥
शिखरिणी
अनाघ्रातं
पुष्पं;किसलयमलूनं कररुहै-
रनाविद्धं
रत्नं मधु नवमनास्वादितरसम् ॥
अखण्डं
पुण्यानां फलमिव च तद्रूपमनघं
न
जाने भोक्तारं कमिह समुपस्थास्यति विधिः ॥४॥
शिखरिणी
स्मितं
किञ्चिद् वक्त्रे सरलतरलो दृष्टिविभवः
परिस्पन्दो
वाचामभिनवविलासोक्तिसरसः ॥
गतानामारम्भः
किसलयितलीलापरिकरः
स्पृशन्त्यास्तारुण्यं
किमिह न हि रम्यं मृगदृशः?॥५॥
शार्दूलविक्रीडित
व्यादीर्घेण
चलेन वक्रगतिना तेजस्विना भोगिना
नीलाब्जद्युतिनाऽहिना
वरमहं दष्टो, न तच्चक्षुषा ॥
दष्टे
सन्ति चिकित्सका दिशि- दिशि प्रायेण धर्मार्थिनो
मुग्धाक्षीक्षणवीक्षितस्य
न हि मे वैद्यो न चाप्यौषधम् ॥६॥
वंशस्थ
स्मितेन
भावेन च लज्जया भिया
पराङ्मुखैरर्धकटाक्षवीक्षणैः
॥
वचोभिरीर्ष्याकलहेन
लीलया
समस्तभावैः
खलु बन्धनं स्त्रियः ॥७॥
शालिनी
भ्रूचातुर्याकुञ्चिताक्षाः
कटाक्षाः
स्निग्धा
वाचो लज्जिताश्चैव हासाः ॥
लीलामन्दं
प्रस्थितं च स्थितं च
स्त्रीणामेतद्
भूषणं चायुधं च ॥८॥
शार्दूलविक्रीडित
वक्त्रं
चन्द्रविडम्बि पङ्कजपरीहासक्षमे लोचने
वर्णः
स्वर्णमपाकरिष्णुरलिनीजिष्णुः कचानां चयः ॥
वक्षोजाविभकुम्भविभ्रमहरौ
गुर्वी नितम्बस्थली
वाचां
हारि च मार्दवं युवतिषु स्वाभाविकं मण्डनम् ॥९॥
शार्दूलविक्रीडित
द्रष्टव्येषु
किमुत्तमं मृगदृशः प्रेमप्रसन्नं मुखं
घ्रातव्येष्वपि
किं?तदास्यपवनः, श्रव्येषु किं?तद्वचः ॥
किं
स्वाद्येषु?तदोष्ठपल्लवरसः;स्पृश्येषु किं तद्वपुः
ध्येयं
किं?नवयौवनं सहृदयैः
सर्वत्र तद्विभ्रमाः ॥१०॥
वसन्ततिलका
एताश्चलद्वलयसंहतिमेखलोत्थ
झंकारनूपुरपराजितराजहंस्यः
॥
कुर्वन्ति
कस्य न मनो विवशं तरुण्यो
वित्रस्तमुग्धहरिणीसदृशैः
कटाक्षैः ॥११॥
दोधक
कुङ्कुमपङ्ककलङ्कितदेहा
गौरपयोधरकम्पितहारा ॥
नूपुरहंसरणत्पदपद्मा
कं न वशीकुरुते भुवि रामा ?॥१२॥
वसन्ततिलका
नूनं
हि ते कविवरा विपरीतबोधा
ये
नित्यमाहुरबला इति कामिनीस्ताः ॥
याभिर्विलोलतरतारकदृष्टिपातैः
शक्रादयोऽपि
विजितास्त्वबलाः कथं ताः ?॥१३॥
अनुष्टुभ्
नूनमाज्ञाकरस्तस्याः
सुभ्रुवो मकरध्वजः ॥
यतस्तन्नेत्रसञ्चारसूचितेषु
प्रवर्तते ॥१४॥
शार्दूलविक्रीडित
केशाः
संयमिनः श्रुतेरपि परं पारं गते लोचने
अन्तर्वक्त्रमपि
स्वभावशुचिभिः कीर्णं द्विजानां गणैः ॥
मुक्तानां
सतताधिवासरुचिरौ वक्षोजकुम्भाविमा
वित्थं
तन्वि!वपुः प्रशान्तमपि ते क्षोभं करोत्येव नः ॥१५॥
अनुष्टुभ्
सति
प्रदीपे सत्यग्नौ सत्सु नानामणिष्वपि ॥
विना
मे मृगशावाक्ष्या तमोभूतमिदं जगत् ॥१६॥
शार्दूलविक्रीडित
उद्वृत्तः
स्तनभार एष तरले नेत्रे चले भ्रूलते
रागाधिष्ठितमोष्ठपल्लवमिदं
कुर्वन्तु नाम व्यथाम् ॥
सौभाग्याक्षरमालिकेव
लिखिता पुष्पायुधेन स्वयं
मध्यस्थाऽपि
करोति तापमधिकं रोमावली केन सा ?॥१७॥
अनुष्टुभ्
मुखेन
चन्द्रकान्तेन महानीलैः शिरोरुहैः ॥
पाणिभ्यां
पद्मरागाभ्यां रेजे रत्नमयीव सा ॥१८॥
अनुष्टुभ्
गुरुणा
स्तनभारेण मुखचन्द्रेण भास्वता ॥
शनैश्चराभ्यां
पादाभ्यां रेजे ग्रहमयीव सा ॥१९॥
वसंततिलका
तस्याः
स्तनौ यदि घनौ, जघनं च हारि
वक्त्रं
च चारु तव चित्त किमाकुलत्वम् ॥
पुण्यं
कुरुष्व यदि तेषु तवास्ति वाञ्छा
पुण्यैर्विना
न हि भवन्ति समीहितार्थाः ॥२०॥
वसन्ततिलका
संमोहयन्ति
मदयन्ति विडम्बयन्ति
निर्भर्त्सयन्ति
रमयन्ति विषादयन्ति ॥
एताः
प्रविश्य सदयं हृदयं नराणां
किं
नाम वामनयना न समाचरन्ति ॥२१॥
रत्थोद्धता
तावदेव
कृतिनां हृदि स्फुरत्येष निर्मलविवेकदीपकः ॥
यावदेव
न कुरङ्गचक्षुषां ताड्यते चटुललोचनाञ्चलैः ॥२२॥
मालिनी
वचसि
भवति सङ्गत्यागमुद्दिश्य वार्ता
श्रुतिमुखमुखराणां
केवलं पण्डितानाम् ॥
जघनमरुणरत्नग्रन्थिकाञ्चीकलापं
कुवलयनयनानां
को विहातुं समर्थः ?॥२३॥
आर्या
स्वपरप्रतारकोऽसौ
निन्दति योऽलीकपण्डितो युवतिम् ॥
यस्मात्तपसोऽपि
फलं स्वर्गस्तस्यापि फलं तथाप्सरसः ॥२४॥
अनुष्टुभ्
अजितात्मसु
सम्बद्धः समाधिकृतचापलः ॥
भुजङ्गकुटिलः
स्तब्धो भ्रूविक्षेपः खलायते ॥२५॥
स्रग्धरा
सन्मार्गे
तावदास्ते प्रभवति च नरस्तावदेवेएन्द्रियाणां
लज्जां
तावद्विधत्ते विनयमपि समालम्बते तावदेव ॥
भ्रूचापाकृष्टमुक्ताः
श्रवणपथगता नीलपक्ष्माण एते
यावल्लीलावतीनां
हृदि न धृतिमुषो दृष्टिबाणाः पतन्ति ॥२६॥
शार्दूलविक्रीडित
विश्वामित्रपराशरप्रभृतयो
वाताम्बुपर्णाशनाः
तेऽपि
स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः ॥
शाल्यन्नं
सघृतं पयोदधियुतं ये भुञ्जते मानवाः
तेषामिन्द्रियनिग्रहो
यदि भवेद्विन्ध्यस्तरेत्सागरम् ॥२७॥
उपजाति
सुधामयोऽपि
क्षयरोगशान्त्यै नासाग्रमुक्ताफलकच्छलेन ॥
अनङ्गसंजीवनदृष्टशक्तिर्मुखामृतं
ते पिबतीव चन्द्रः ॥२८॥
शिखरिणी
असाराः
सन्त्वेते विरसविरसाश्चैव विषया
जुगुप्सन्तां
यद्वा ननु सकलदोषास्पदमिति ॥
तथाप्यन्तस्तत्त्वे
प्रणिहितधियामप्यनबलः
तदीयो
नाख्येयः स्फुरति हृदये कोऽपि महिमा ॥२९॥
वसंततिलका
विस्तारितं
मकरकेतनधीवरेण
स्त्रीसंज्ञितं
बडिशमत्र भवाम्बुराशौ ॥
येनाचिरात्तदधरामिषलोलमर्त्य-
मत्स्याद्विकृष्य
स पचत्यनुरागवह्नौ ॥३०॥
अनुष्टुभ्
कामिनीकायकान्तारे
स्तनपर्वतदुर्गमे ॥
मा
सञ्चर मनःपान्थ !तत्रास्ते स्मरतस्करः ॥३१॥
शिखरिणी
न
गम्यो मन्त्राणां न च भवति भैषज्यविषयो
न
चापि प्रध्वंसं व्रजति विविधैः शान्तिकशतैः ॥
भ्रमावेशादङ्गे
कमपि विदधद्भङ्गमसकृत्
स्मरापस्मारोऽयं
भ्रमयति दृशं धूर्णयति च ॥३२॥
अनुष्टुभ्
तावन्महत्त्वं
पाण्डित्यं कुलीनत्वं विवेकिता ॥
यावज्ज्वलति
नाङ्गेषु हन्त पञ्चेषुपावकः ॥३३॥
शार्दूलविक्रीडित
स्त्रीमुद्रां
झषकेतनस्य परमां सर्वार्थसम्पत्करीं
ये
मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः ॥
ते
तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः
केचित्पञ्चशिखीकृताश्च
जटिलाः कापालिकाश्चापरे ॥३४॥
शिखरिणी
कृशः
काणः खञ्जः श्रवणरहितः पुच्छविकलो
व्रणी
पूयक्लिन्नः कृमिकुलशतैरावृततनुः ॥
क्षुधाक्षामो
जीर्णः पिठरककपालार्पितगलः
शुनीमन्वेति
श्वा !हतमपि च हन्त्येव मदनः ॥३५॥
वसंततिलका
मत्तेभकुम्भदलने
भुवि सन्ति शूराः
केचित्प्रचण्डमृगराजवधेऽपि
दक्षाः ॥
किन्तु
ब्रवीमि बलिनां पुरतः प्रसह्य
कंदर्पदर्पदलने
विरला मनुष्याः ॥३६॥
हरिणी
परिमलभृतो
वाताः शाखा नवाङ्कुरकोटयो
मधुरविरुतोत्कण्ठा
वाचः प्रियाः पिकपक्षिणाम् ॥
विरलसुरतस्वेदोद्गारा
वधूवदनेन्दवः
प्रसरति
मधौ रात्र्यां जातो न कस्य गुणोदयः ?॥३७॥
द्रुतविलंबित
मधुरयं
मधुरैरपि कोकिला
कलरवैर्मलयस्य
च वायुभिः ॥
विरहिणः
प्रहिणस्ति शरीरिणो
विपदि
हन्त सुधाऽपि विषायते ॥३८॥
शार्दूलविक्रीडित
आवासः
किलकिञ्चितस्य दयिताः पार्श्वे विलासालसाः
कर्णे
कोकिलकामिनीकलरवः स्मेरो लतामण्डपः ॥
गोष्ठी
सत्कविभिः समं कतिपयैः सेव्याः सितांशो कराः
केषांचित्सुखयन्ति
धन्यहृदयं चैत्रे विचित्राः क्षपाः ॥३९॥
शार्दूलविक्रीडित
पान्थस्त्रीविरहाग्नितीव्रतरतामातन्वती
मञ्जरी
माकन्देषु
पिकाङ्गनाभिरधुना सोत्कण्ठमालोक्यते ॥
अप्येते
नवपाटलीपरिमलप्राग्भारपाटच्चरा
वान्ति
क्लान्तिवितानतानवकृतः श्रीखण्डशैलानिलाः ॥४०॥आर्या
प्रियपुरतो
युवतीनां तावत्पदमातनोति हृदि मानः ॥
भवति
न यावच्चन्दनतरुसुरभिर्निर्मलः पवनः ॥४१॥
आर्या
सहकारकुसुमकेसरनिकरभरामोदमूर्च्छितदिगन्ते
॥
मधुरमधुविधुरमधुपे
मधौ भवेत्कस्य नोत्कण्ठा ॥४२॥
वसन्ततिलका
अच्छाच्छचन्दनरसार्द्रकरा
मृगाक्ष्यो
धारागृहाणि
कुसुमानि च कौमुदी च ॥
मन्दो
मरुत्सुमनसः शुचि हर्म्यपृष्ठं
ग्रीष्मे
मदं च मदनं च विवर्धयन्ति ॥४३॥
शिखरिणी
स्रजो
हृद्यामोदा व्यजनपवनश्चन्द्रकिरणाः
परागः
कासारो मलयजरसः सीधु विशदम् ॥
शुचिः
सौधोत्सङ्गः प्रतनु वसनं पङ्कजदृशो
निदाधार्ता
ह्येतत्सुखमुपलभन्ते सुकृतिनः ॥४४॥
दोधक
तरुणीवैषोहीपितकामा
विकसितजातीपुष्पसुगन्धिः ॥
उन्नतपीनपयोधरभारा
प्रावृट् कुरुते कस्य न हर्षम् ?॥४५॥
मालिनी
वियदुपचितमेघं
भूमयः कन्दलिन्यो
नवकुटजकदम्बामोदिनो
गन्धवाहाः ॥
शिखिकुलकलकेकारावरम्या
वनान्ताः
सुखिनमसुखिनं
वा सर्वमुत्कण्ठयन्ति ॥४६॥
आर्या
उपरि
घनं घनपटलं तिर्यग्गिरयोऽपि नर्तितमयूराः ॥
क्षितिरपि
कन्दलधवला दृष्टिं पथिकः क्व यापयतु ?॥४७॥
शिखरिणी
इतो
विद्युद्वल्लीविलसितमितः केतकितरोः
स्फुरद्गन्धः
प्रोद्यज्जलदनिनदस्फूर्जितमितः ॥
इतः
केकीक्रिडाकलकलरवः पक्ष्मलदृशां
कथं
यास्यन्त्येते विरहदिवसाः संभृतरसाः ?॥४८॥
शिखरिणी
असूचीसं
चारे तमसि नभसि प्रौढजलद
ध्वनिप्राये
तस्मिन् पतति दृशदां नीरनिचये ॥
इदं
सौदामिन्याः कनककमनीयं विलसितं
मुदं
च ग्लानिं च प्रथयति पथिष्वेव सुदृशाम् ॥४९॥
शार्दूलविक्रीडित
आसारेषु
न हर्म्यतः प्रिततमैर्यातुं यदा शक्यते
शीतोत्कम्पनिमित्तमायतदृशा
गाढं समालिङ्ग्यते ॥
जाताः
शीकरशीतलाश्च मरुतश्चात्यन्तखेदच्छिदो
धन्यानां
बत दुर्सिनं सुदिनतां याति प्रियासङ्गमे ॥५०॥
स्रग्धरा
अर्धं
नीत्वा निशायाः सरभससुरतायासखिन्नश्लथाङ्गः
प्रोद्भूतासह्यतृष्णो
मधुमदनिरतो हर्म्यपृष्ठे विविक्ते ॥
संभोगाक्लान्तकान्ताशिथिलभुजलताऽऽवर्जितं
कर्करीतो
ज्योत्स्नाभिन्नाच्छधारं
न पिबति सलिलं शारदं मंदभाग्यः ॥५१॥
शार्दूलविक्रीडित
हेमन्ते
दधिदुग्धसर्पिरशना माञ्जिष्ठवासोभृतः
काश्मीरद्रवसान्द्रदिग्धवपुषः
खिन्ना विचित्रै रतैः ॥
पीनोरुस्तनकामिनीजनकृताश्लेषा
गृह्याभ्यन्तरे
ताम्बूलीदलपूगपूरितमुखा
धन्याः सुखं शेरते ॥५२॥
स्रग्धरा
प्रोद्यत्प्रौढप्रियङ्गुद्युतिभृति
विदलत्कुन्दमाद्यद्द्विरेफे
काले
प्रालेयवातप्रचलविकसितोद्दाममन्दारदाम्नि ॥
येषां
नो कण्ठलग्ना क्षणमपि तुहिनक्षोददक्षा मृगाक्षी
तेषामायामयामा
यमसदनसमा यामिनी याति यूनाम् ॥५३॥
स्रग्धरा
चुम्बन्तो
गण्डभित्तीरलकवति मुखे सीत्कृतान्यादधाना
वक्षःसूत्कञ्चुकेषु
स्तनभरपुलकोद्भेदमापादयन्तः ॥
ऊरूनाकम्पयन्तः
पृथुजघनतटात्स्रंसयन्तोंऽशुकानि
व्यक्तं
कान्ताजनानां विटचरितकृतः शैशिरा वान्ति वाताः ॥५४॥
शार्दूलविक्रीडित
केशानाकुलयन्
दृशो मुकुलयन् वासो बलादाक्षिपन्
आतन्वन्
पुलकोद्गमं प्रकटयन्नावेगकम्पं गतैः ॥
वारंवारमुदारसीत्कृतकृतो
दन्तच्छदान्पीडयन्
प्रायः
शैशिर एष सम्प्रति मरुत्कान्तासु कान्तायते ॥५५॥
उपजाति
विश्रम्य
विश्रम्य वनद्रुमाणां छायासु तन्वी विचचार काचित् ॥
स्तनोत्तरीयेण
करोद्धृतेन निवारयन्ती शशिनो मयूखान् ॥५६॥
हरिणी
प्रणयमधुराः
प्रेमोद्गाढा रसादलसास्ततो
भणितिमधुरा
मुग्धप्रायाः प्रकाशितसंमदाः ॥
प्रकृतिसुभगा
विश्रम्भार्हाः स्मरोदयदायिनो
रहसि
किमपि स्वैरालापा हरन्ति मृगीदृशाम् ॥५७॥
उपजाति
अदर्शने
दर्शनमात्रकामा
दृष्ट्वा
परिष्वङ्गसुखैकलोलाः ॥
आलिङ्गितायां
पुनरायताक्ष्यां
आशास्महे
विग्रहयोरभेदम् ॥५८॥
रथोद्धता
मालती
शिरसि जृम्भणोन्मुखी
चन्दनं
वपुषि कुङ्कुमान्वितम् ॥
वक्षसि
प्रियतमा मनोहरा
स्वर्ग
एव परिशिष्ट आगतः ॥५९॥
शार्दूलविक्रीडित
प्राङ्मामेति
मनागनागतरसं जाताभिलाषां ततः
सव्रीडं
तदनु श्लथीकृततनु प्रध्वस्तधैर्यं पुनः ॥
प्रेमार्द्रं
स्पृहणीयनिर्भररहःक्रीडाप्रगल्भं ततो
निःशङ्काङ्गविकर्षणाधिकमालिनीसुखं
रम्यं कुलस्त्रीरतम् ॥६०॥
मालिनी
उरसि
निपतितानां स्रस्तधम्मिल्लकानां
मुकुलितनयनानां
किञ्चिदुन्मीलितानाम् ॥
उपरिसुरतखेदस्विन्नगण्डस्थलीनां
अधरमधु
वधूनां भाग्यवन्तः पिबन्ति ॥६१॥
अनुष्टुभ्
उन्मत्तप्रेमसंरम्भादारभन्ते
यदङ्गनाः ॥
तत्र
प्रत्यूहमाधातुं ब्रह्माऽपि खलु कातरः ॥६२॥
आर्या
आमीलितनयनानां
यत्सुरतरसोऽनु संविदं भाति ॥
मिथुनैर्मिथोऽवधारितमवितथमिदमेव
कामनिर्वहणम् ॥६३॥
वसंततिलका
मत्तेभकुम्भपरिणाहिनि
कुङ्कुमार्द्रे
कान्तापयोधरतटे
रसखेदखिन्नः ॥
वक्षो
निधाय भुजपञ्जरमध्यवर्ती
धन्यः
क्षपां क्षपयति क्षणलब्धनिद्रः ॥६४॥
अनुष्टुभ्
एतत्कामफलं
लोके यद्द्वयोरेकचित्तता ॥
अन्यचित्तकृते
कामे शवयोरेव सङ्गमः ॥६५॥
शालिनी
एको
देवः केशवो वा शिवो वा ह्येकं मित्रं भूपतिर्वा यतिर्वा ॥
एको
वासः पत्तने वा वने वा ह्येका भार्या सुंदरी वा दरी वा ॥६५- अ॥
उपजाति
मात्सर्यमुत्सार्य
विचार्य कार्यमार्याः समर्यादमिदं वदन्तु ॥
सेव्या
नितम्बाः किमु भूधरणामुत स्मरस्मेरविलासिनीनाम् ॥६६॥
अनुष्टुभ्
आवासः
क्रियतां गाङ्गे पापवारिणि वारिणि ॥
स्तनमध्ये
तरुण्या वा मनोहारिणि हारिणि ॥६७॥
मालिनी
दिशः
वनहरिणीभ्यः स्निग्धवंशच्छवीनां
कवलमुपलकोटिच्छिन्नमूलं
कुशानाम् ॥
शुकयुवतिकपोलापाण्डु
ताम्बूलवल्ली-
दलमरूणनखाग्रैः
पाटितं वा वधूभ्यः ॥६९॥
स्रग्धरा
संसारेऽस्मिन्नसारे
परिणतितरले द्वे गती पण्डितानां
तत्त्वज्ञानामृताम्भःप्लवलुलितधियां
यातु कालः कथञ्चित् ॥
नोचेन्मुग्धाङ्गनानां
स्तनजघनभराभोगसंभोगिनीनां
स्थूलोपस्थस्थलीषु
स्थगितकरतलस्पर्शलोलोद्यतानाम् ॥७०॥
शिखरिणी
भवन्तो
वेदान्तप्रणिहितधियामाप्तगुरवो
विशित्रालापानां
वयमपि कवीनामनुचराः ॥
तथाप्येतद्
ब्रूमो न हि परहितात्पुण्यमधिकं
न
चास्मिन्संसारे कुवलयदृशो रम्यमपरम् ॥७१॥
मालिनी
किमिह
बहुभिरुक्तैर्युक्तिशून्यैः प्रलापैः
द्वयमिह
पुरुषाणां सर्वदा सेवनीयम् ॥
अभिनवमदलीलालालसं
सुंदरीणां
स्तनभरपरिखिन्नं
यौवनं व वनं वा ॥७२॥
स्रग्धरा
रागस्यागारमेकं
नरकशतमहादुःखसम्प्राप्तिहेतुः
मोहस्योत्पत्तिबीजं
जलधरपटलं ज्ञानताराधिपस्य ॥
कन्दर्पस्यैकमित्रं
प्रकटितविविधस्पष्टदोषप्रबन्धं
लोकेऽस्मिन्न
ह्यनर्थव्रजकुलभवनं यौवनादन्यदस्ति ॥७३॥
शार्दूलविक्रीडित
शृंगारद्रुमनीरदे
प्रसृमरक्रीडारस स्रोतसि
प्रद्युम्नप्रियबान्धवे
चतुरतामुक्ताफलोदन्वति ॥
तन्वीनेत्रचकोरपार्वणविधौ
सौभाग्यलक्ष्मीनिधौ
धन्यः
कोऽपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥७४॥
स्रग्धरा
राजंस्तृष्णाम्बुराशेर्न
हि जगति गतः कश्चिदेवावसानं
को
वार्थोऽर्थै प्रभूतैः स्ववपुषि गलिते यौवने सानुरागे ॥
गच्छामः
सद्म तावद्विकसितकुमुदेन्दीवरालोकिनीनां
यावच्चाक्रम्य
रूपं झटिनि न जरया लुप्यते प्रेयसीनाम् ॥७५॥
शार्दूलविक्रीडित
जान्त्यन्धाय
च दुर्मुखाय च जराजीर्णाखिलाङ्गाय च
ग्रामीणाय
च दुष्कुलाय च गलत्कुष्ठाभिभूताय च ॥
यच्छन्तीषु
मनोहरं निजवपुर्लक्ष्मीलवाकाङ्क्षया
पण्यस्त्रीषु
विवेककल्पलतिकाशस्त्रीषु रज्येत कः ?॥७६॥
अनुष्टुभ्
वेश्याऽसौ
मदनज्वाला रूपेन्धनविवर्धिता ॥
कामिभिर्यत्र
हूयन्ते यौवनानि धनानि च ॥७७॥
आर्या
कश्चुम्बति
कुलपुरुषो वेश्याधरपल्लवं मनोज्ञमपि ॥
चारभटचौरचेटकनटविटनिष्ठीवनशरावम्
?॥७८
स्रग्धरा
संसारेऽस्मिन्नसारे
कुनृपतिभवनद्वारसेवावलम्ब
व्यासङ्गध्वस्तधैर्यं
कथममलधियो मानसं संविदध्यु: ?॥
यद्येताः
प्रोद्यदिन्दुद्युतिनि वयभृतो न स्युरम्भोजनेत्राः
प्रेङ्खत्काञ्चीकलापाः
स्तनभरविनमन्मध्यभाजस्तरुण्यः ?॥७९॥
शार्दूलविक्रीडित
सिद्धाध्यासितकन्दरे
हरवृषस्कन्धावरुग्णद्रुमे
गङ्गाधौतशिलातले
हिमवतः स्थाने स्थिते श्रेयसि ॥
कः
कुर्वीत शिरः प्रमाणमलिनं म्लानं मनस्वी जनो
यद्वित्रस्तरकुरङ्गशावनयना
न स्युः स्मरास्त्रं स्त्रियः ॥८०॥
अनुष्टुभ्
संसारोदधिनिस्तार
पदवी न दवीयसी ॥
अन्तरा
दुस्तरा न स्युर्यदि रे मदिरेक्षणा ॥८१॥
इंद्रवज्रा
सत्यं
जना वच्मि न पक्षपाताल्लोकेषु सप्तस्वपि तथ्यमेतत् ॥
नान्यन्मनोहारि
नितम्बिनीभ्यो दुःखैकहेतुर्न च कश्चिदन्यः ॥८२॥
शार्दूलविक्रीडित
कान्तेत्युत्पललोचनेति
विपुलश्रोणीभरेत्युत्सुकः
पीनोत्तुङ्गपयोधरेति
सुमुखाम्भोजेति सुभ्रूरिति ॥
दृष्ट्वा
माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि
प्रत्यक्षाशुचिभस्त्रिकां
स्त्रियमहो मोहस्य दुश्चेष्टितम् !॥८३॥
अनुष्टुभ्
स्मृता
भवति तापाय दृष्ट्वा चोन्मादवर्धिनी ॥
स्पृष्टा
भवति मोहाय !सा नाम दयिता कथम् ?॥८४॥
अनुष्टुभ्
तावदेवामृतमयी
यावल्लोचनगोचरा ॥
चक्षुःपथादतीता
तु विषादप्यतिरिच्यते ॥८५॥
अनुष्टुभ्
नामृतं
न विषं किञ्चिदेकां मुक्त्वा नितम्बिनीम् ॥
सैवामृतरुता
रक्ता विरक्ता विषवल्लरी ॥८६॥
स्रग्धरा
आवर्तः
संशयानामविनयभवनं पत्तनं साहसानां
दोषाणां
संविधानं कपटशतमयं क्षेत्रमप्रत्ययानाम् ॥
स्वर्गद्वारस्य
विघ्नौ नरकपुरमुखं सर्वमायाकरण्डं
स्त्रीयन्त्रं
केन सृष्टं विषममृतमयं प्राणिलोकस्य पाशः ॥८७॥
शार्दूलविक्रीडित
नो
सत्येन मृगाङ्क एष वदनीभूतो न चेन्दीवर-
द्वन्द्वं
लोचनतां गतं न कनकैरप्यङ्गयष्टिः कृता ॥
किं
त्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि
त्वङ्मांसास्थिमयं
वपुर्मृगदृशां मन्दो जनः सेवते ॥८८॥
उपजाति
लीलावतीनां
सहजा विलासास्त एव मूढस्य हृदि स्फुरन्ति ॥
रागो
नलिन्या हि निसर्गसिद्धस्तत्र भ्रमत्येव वृथा षडङ्घ्रिः ॥८९॥
शिखरिणी
यदेतत्पूर्णेन्दुद्युतिहरमुदाराकृतिवरं
मुखाब्जं
तन्वङ्ग्याः किल वसति तत्राधरमधु ॥
इदं
तत्किम्पाकद्रुमफलमिवातीव विरसं
व्यतीतेऽस्मिन्
काले विषमिव भविष्यत्यसुखदम् ॥९०॥
शार्दूलविक्रीडित
अग्राह्यं
हृदयं यथैव वदनं यद्दर्पणान्तर्गतं
भावः
पर्वतसूक्ष्ममार्गविषमः स्त्रीणां न विज्ञायते ॥
चित्तं
पुष्करपत्रतोयतरलं विद्वद्भिराशंसितं
नारी
नाम विषाङ्कुरैरिव लता दोषैः समं वर्धिता ॥९१॥
अनुष्टुभ्
जल्पन्ति
सार्धमन्येन पश्यन्त्यन्यं सविभ्रमम् ॥
हृद्गतं
चिन्तयन्त्यन्यं प्रियः को नाम योषिताम् ?॥९२॥
वैतालीय
मधु
तिष्ठति वाचि योषितां हृदि हालाहलमेव केवलम् ॥
अत
एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते ॥९३॥
मालिनी
इह
हि मधुरगीतं नृत्यमेतद्रसोऽयं
स्फुरति
परिमलोऽसौ स्पर्श एष स्तनानाम् ॥
इति
हतपरमार्थैरिन्द्रियैर्भाम्यमाणः
स्वहितकरणदक्षैः
पञ्चभिर्वञ्चितोऽसि ॥९४॥
मन्दाक्रान्ता
शास्त्रज्ञोऽपि
प्रथितविनयोऽप्यात्मबोधोऽपि बाढं
संसारेऽस्मिन्भवति
विरलो भाजनं सद्गतीनाम् ॥
येनैतस्मिन्निरयनगरद्वारमुद्घाटयन्ती
वामाक्षीणां
भवति कुटिला भ्रूलता कुञ्चिकेव ॥९५॥
शार्दूलविक्रीडित
उन्मीलत्त्रिवलितरङ्गनिलया
प्रोत्तुङ्गपीनस्तन-
द्वन्द्वेनोद्यतचक्रवाकमिथुना
वक्त्राम्बुजोद्भासिनी ॥
कान्ताकारधरा
नदीयमभितः क्रूराशया नेष्यते
संसारार्णवमज्जनं
यदि तदा दूरेण सन्त्यज्यताम् ॥९६॥
हरिणी
अपसर
सखे दूरादस्मात्कटाक्षविषानलात्
प्रकृतिकुटिलाद्योषित्सर्पाद्विलासफणाभृतः
॥
इतरफणिना
दष्टः शक्यश्चिकित्सितुमौषधे-
श्चतुरवनिताभोगिग्रस्तं
त्यजन्ति हि मन्त्रिणः ॥९७॥
पुष्पिताग्रा
इदमनुचितमक्रमश्च
पुंसां
यदिह
जरास्वपि मान्मथा विकाराः ॥
यदपि
च न कृतं नितम्बिनीनां
स्तनपतनावधि
जीवितं रतं वा ॥९८॥
वसन्ततिलका
धन्यास्त
एव तरलायतलोचनानां
तारुण्यदर्पघनपीनपयोधराणाम्
॥
क्षामोदरोपरिलसत्त्रिवलीलतानां
दृष्ट्वाऽऽकृतिं
विकृतिमेति मनो न येषाम् ॥९९॥
आर्या
विरहोऽपि
सङ्गमः खलु परस्परं सङ्गतं मनो येषाम् ॥
हृदयमपि
विघट्टितं चेत्सङ्गो विरहं विशेषयति ॥१००॥
रथोद्धता
किं
गतेन यदि सा न जीवति
प्राणिति
प्रियतमा तथाऽपि किम् ॥
इत्युदीर्य
नवमेघदर्शने
न
प्रयाति पथिकः स्वमन्दिरम् ॥१०१॥
हरिणी
विरमत
बुधा योषित्सङ्गात् सुखात्क्षणभङ्गुरात्
कुरुत
करुणामैत्रीप्रज्ञावधूजनसङ्गमम् ॥
न
खलु नरके हाराक्रान्तं घनस्तनमण्डलं
शरणमथवा
श्रोणीबिम्बं रणन्मणिमेखलम् ॥१०२॥
शिखरिणी
यदा
योगाभ्यासव्यसनवशयोरात्ममनसो-
रविच्छिन्ना
मैत्री स्फुरति यमिनस्तस्य किमु तैः ॥
प्रियाणामालापैरधरमधुभिर्वक्त्रविधुभिः
सनिःश्वासामोदैः
सकुचकलशाश्लेषसुरतैः ?॥१०३॥
शिखरिणी
सुधाशुभ्रं
धाम स्फुरदमलरश्मिः शशधरः
प्रियावक्त्राम्भोजं
मलयजरसश्चातिसुरभिः ॥
स्रजो
हृद्यामोदास्तदिदमखिलं रागिणि जने
करोत्यन्तःक्षोभं
न तु विषयसंसर्गविमुखे ॥१०४॥
मंदाक्रान्ता
बाले
लीलामुकुलितममी सुंदरा दृष्टिपाताः
किं
क्षिप्यन्ते विरम विरम व्यर्थ एष श्रमस्ते ॥
सम्प्रत्यन्त्ये
वयसि विरतं बाल्यमास्था वनान्ते
क्षीणो
मोहस्तृणमिव जगज्जालमालोकयामः ॥१०५॥
शिखरिणी
इयं
बाला मां प्रत्यनवरतमिन्दीवरदल-
प्रभाचोरं
चक्षुः क्षिपति किमभिप्रेतमनया ? ॥
गतो
मोहोऽस्माकं स्मरशबरबाणव्यतिकर-
ज्वलज्ज्वालाः
शांतास्तदपि न वराकी विरमति ॥१०६॥
शार्दूलविक्रीडित
किं
कन्दर्प !शरं कदर्थयसि रे कोदण्डझङ्कारितै ?
रे
रे कोकिल कोमलं कलरवं किं वा वृथा जल्पसि ॥
मुग्धे
!स्निग्धविदग्धमुग्धमधुरैर्लोलैः कटाक्षैरलं
चेतः
सम्प्रति चंद्रचूडचरणध्यानामृते वर्तते ॥१०७॥
शिखरिणी
यदाऽऽसीदज्ञानं
स्मरतिमिरसञ्चारजनितं
तदा
सर्वं नारीमयमिदमशेषं जगदभूत् ॥
इदानीमस्माकं
पटुतरविवेकाञ्जनदृशां
समीभूता
दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते ॥१०८॥
॥भर्तृहरिकृत शृंगारशतकः॥
No comments:
Post a Comment