श्रीभर्तृहरिमहायोगीश्वरस्य कृतौसुभाषितत्रिशत्यां
वैराग्यशतकं
चूडोत्तंसित-चन्द्र-चारु-कलिका-चञ्चच्-छिखा-भास्वरो
लीला-दग्ध-विलोल-काम-शलभः श्रेयो-दशाग्रे
स्फुरन् |
अन्तः-स्फूर्जद्-अपार-मोह-तिमिर-प्राग्-भारम् उच्चाटयन्
श्वेतः-सद्मनि योगिनां विजयते ज्ञान-प्रदीपो हरः ||1||
भ्रान्तं देशम् अनेक-दुर्ग-विषमं
प्राप्तं न किञ्चित् फलं
त्यक्त्वा जाति-कुलाभिमानम् उचितं सेवा कृता
निष्फला |
भुक्तं मान-विवर्जितं पर-गृहेष्व् आशङ्कया काकवत्
तृष्णे जृम्भसि पाप-कर्म-पिशुने
नाद्यापि सन्तुष्यसि ||2||
उत्खातं निधि-शङ्कया क्षिति-तलं ध्माता गिरेर्धातवो
निस्तीर्णः सरितां
पतिर्नृपतयो यत्नेन सन्तोषिताः |
मन्त्राराधन-तत्-परेण
मनसा नीताः श्मशाने निशाः
प्राप्तः काण-वराटकोपि न मया तृष्णे सकामा भव ||3||
खलालापाः सौढाः कथम् अपि
तद्-आराधन-परै-
र्निगृह्यान्तर्-बाष्पं हसितम् अपि शून्येन मनसा |
कृतो वित्त-स्तम्भ-प्रतिहत-धियाम् अञ्जलिरपि
त्वम् आशे मोघाशे किम
अपरम् अतो नर्तयसि माम् ||4||
अमीषां प्राणानां तुलित-विसिनी-पत्र-पयसां
कृते किं
नास्माभिर्विगलित-विवेकैर्व्यवसितम् |
यद्-आढ्यानाम् अग्रे द्रविण-मद-निःसंज्ञ-मनसां
कृतं माव-व्रीडैर्निज-गुण-कथा-पातकम् अपि ||5||
क्षान्तं न क्षमया
गृहोचित-सुखं
त्यक्तं न सन्तोषतः
सोढो दुःसह-शीत-ताप-पवन-क्लेशो न तप्तं तपः |
ध्यातं वित्तम् अहर्-निशं नित्यमित-प्राणैर्न शम्भोः पदं
तत्-तत्-कर्म
कृतं यद् एव मुनिभिस्तैस्तैः फलैर्वञ्चिताः ||6||
भोगा न भुक्ता वयम् एव
भुक्तास्
तपो न तप्तं वयम् एव
तप्ताः |
कालो न यातो वयम् एव याता-
स्तृष्णा न जीर्णा वयम्
एव जीर्णाः ||7||
बलिभिर्मुखम् आक्रान्तं
पलितेनाङ्कितं शिरः |
गात्राणि शिथिलायन्ते
तृष्णैका तरुणायते ||8||
विवेक-व्याकोशे विदधति समे शाम्यति तृषा
परिष्वङ्गे तुङ्गे
प्रसरतितरां सा परिणता |
जराजीर्णैश्वर्य-ग्रसन-गहनाक्षेप-कृपण-
स्तृषापात्रं यस्यां भवति
मरुताम् अप्यधिपतिः ||*||
निवृत्ता भोगेच्छा पुरुष-बहु-मानोपि
गलितः
समानाः स्वर्-याताः सपदि सुहृदो जीवित-समाः |
शनैर्यष्ट्य् उत्थानं घन-तिमिर-रुद्धे
च नयने
अहो मूढः कायस्तद् अपि
मरणापाय-चकितः ||9||
आशा नाम नदी मनोरथ-जला तृष्णा-तरङ्गाकुला
राग-ग्राहवती वितर्क-विहगा धैर्य-द्रुम-ध्वंसिनी |
मोहावर्त-सुदुस्तरातिगहना प्रोत्तुङ्ग-चिन्ता-तटी
तस्याः पर-गता विशुद्धम् अलसो नन्दन्ति
योगीश्वराः ||10||
न संसारोत्पन्नं चरितम्
अनुपश्यामि कुशलं
विपाकः पुण्यानां जनयति
भयं मे विमृशतः |
महद्भिः पुण्यौघैश्चिर-परिगृहीताश्च विषया
महान्तो जायन्ते व्यसनम्
इव दातुं विषयिणाम् ||11||
अवश्यं यातारश्चिरतरम्
उषित्वापि विषया
वियोगे को भेदस्त्यजति न
जनो यत् स्वयम् अमून् |
व्रजन्तः स्वातन्त्र्याद्
अतुल-परितापाय
मनसः
स्वयं त्यक्ता ह्य् एते
शम-सुखम्
अनन्तं विदधति ||12||
ब्रह्म-ज्ञान-विवेक-निर्मल-धियः कुर्वन्त्य् अहो दुष्करं
यन् मुञ्चन्त्य् उपभोग-भाञ्ज्य् अपि धनान्य् एकान्ततो
निःस्पृहाः |
सम्प्रातान् न पुरा न सम्प्रति
न च प्राप्तौ दृढ-प्रत्ययान्
वाञ्छा-मात्र-परिग्रहान्
अपि परं त्यक्तुं न शक्ता वयम् ||13||
धन्यानां गिरि-कन्दरेषु वसतां ज्योतिः परं
ध्यायता-
मानन्दाश्रु-जलं पिबन्ति शकुना निःशङ्कम्
अङ्केशयाः |
अस्माकं तु मनोरथोपरचित-प्रासाद-वापी-तट-
क्रीडा-कानन-केलि-कौतुक-जुषाम् आयुः परं क्षीयते ||14||
भिक्षा-शतं तद् अपि नीरसम् एक-बारं
शय्या च भूः परिजनो निज-देह-मात्रम् |
वस्त्रं विशीर्ण-शत-खण्ड-मयी च कन्था
हा हा तथापि विषया न
परित्यजन्ति ||15||
स्तनौ मांस-ग्रन्थी कनक-कलशाव्
इत्य् उपमिती
मुखं श्लेष्मागारं तद्
अपि च शशाङ्केन तुलितम् |
स्रवन्-मूत्र-क्लिन्नं
करि-वर-शिर-स्पर्धि
जघनं
मुहुर्निन्द्यं रूपं कवि-जन-विशेषैर्गुरु-कृतम् ||16||
एको रागिषु राजते
प्रियतमा-देहार्ध-हारी हरो
नीरागेषु जनो विमुक्त-ललनासङ्गो न यस्मात् परः |
दुर्वार-स्मर-बाण-पन्नग-विष-व्याबिद्ध-मुग्धो जनः
शेषः काम-विडम्बितान् न विषयान् भोक्तुं न
मोक्तुं क्षमः ||17||
अजानन् दाहात्म्यं पततु
शलभस्तीव्र-दहने
स मीनोप्यज्ञानाद् बडिश-युतम् अश्नातु पिशितम् |
विजानन्तोप्य् एते वयम्
इह वियज् जाल-जटिलान्
न मुञ्चामः कानाम् अहह
गहनो मोह-महिमा ||18||
तृषा शुष्यत्य् आस्ये
पिबति सलिलं शीत-मधुरं
क्षुधार्तः शाल्यन्नं
कवलयति मांसादि-कलितम् |
प्रदीप्ते कामाग्नौ
सुदृढतरम् आलिङ्गति वधूं
प्रतीकारं व्याधः सुखम्
इति विपर्यस्यति जनः ||19||
तुङ्गं वेश्म सुताः सताम्
अभिमताः सङ्ख्यातिगाः सम्पदः
कल्याणी दयिता वयश्च नवम्
इत्य् अज्ञान-मूढो जनः |
मत्वा विश्वम् अनश्वरं
निविशते संसार-कारा-गृहे
संदृश्य क्षण-भङ्गुरं तद् अखिलं धन्यस्तु
सन्न्यस्यति ||20||
दीना दीन-मुखैः सदैव शिशुकैराकृष्ट-जीर्णाम्बरा
क्रोशद्भिः
क्षुधितैर्निरन्न-विधुरा
दृश्या न चेद् गेहिनी |
याच्ञा-भङ्ग-भयेन
गद्गद-गल-त्रुट्यद्-विलीनाक्षरं
को देहीति वदेत् स्व-दग्ध-जठरस्यार्थे
मनस्वी पुमान् ||21||
अभिमत-महामान-ग्रन्थि-प्रभेद-पटीयसी
गुरुतर-गुण-ग्रामाभोज-स्फुटोज्ज्वल-चन्द्रिका |
विपुल-विलल्-लज्जा-वल्ली-वितान-कुठारिका
जठर-पिठरी दुस्पुरेयं करोति विडम्बनम् ||22||
पुण्ये ग्रामे वने वा
महति सित-पटच्-छन्न-पाली कपालिं
ह्य् आदाय न्याय-गर्भ-द्विज-हुत-हुत-भुग् धूम-धूम्रोपकण्ठे |
द्वारं द्वारं प्रविष्टो
वरम् उदर-दरी-पूरणाय क्षुधार्तो
मानी प्राणैः सनाथो न
पुनरनुदिनं तुल्य-कुल्येसु
दीनः ||23||
गङ्गा-तरङ्ग-कण-शीकर-शीतलानि
विद्याधराध्युषित-चारु-शिला-तलानि |
स्थानानि किं हिमवतः
प्रलयं गतानि
यत् सावमान-पर-पिण्ड-रता मनुष्याः ||24||
किं कन्दाः कन्दरेभ्यः
प्रलयम् उपगता निर्झरा वा गिरिभ्यः
प्रध्वस्ता वा तरुभ्यः
सरस-गल-भृतो वल्कलिन्यश्च शाखाः |
वीक्ष्यन्ते यन् मुखानि
प्रसभम् अपगत-प्रश्रयाणां
खलानां
दुःखाप्त-स्वल्प-वित्त-स्मय-पवन-वशानर्तित-भ्रू-लतानि ||25||
पुण्यैर्मूल-फलैस्तथा प्रणयिनीं वृत्तिं
कुरुष्वाधुना
भू-शय्यां नव-पल्लवैरकृपणैरुत्तिष्ठ
यावो वनम् |
क्षुद्राणाम् अविवेक-मूढ-मनसां
यत्रेश्वराणां सदा
वित्त-व्याधि-विकार-विह्वल-गिरां नामापि न श्रूयते ||26||
फलं स्वेच्छा-लभ्यं प्रतिवनम् अखेदं क्षितिरुहां
पयः स्थाने स्थाने शिशिर-मधुरं पुण्य-सरिताम् |
मृदु-स्पर्शा शय्या सुललित-लता-पल्लव-मयी
सहन्ते सन्तापं तद् अपि
धनिनां द्वारि कृपणाः ||27||
ये वर्तन्ते धन-पति-पुरः
प्रार्थना-दुःख-भाजो
ये चाल्पत्वं दधति
विषयाक्षेप-पर्याप्त-बुद्धेः |
तेषाम् अन्तः-स्फुरित-हसितं
वासराणि स्मरेयं
ध्यान-च्छेदे शिखरि-कुहर-ग्राव-शय्या-निषण्णः ||28||
ये सन्तोष-निरन्तर-प्रमुदितस्तेषां
न भिन्ना मुदो
ये त्व् अन्ये धन-लुब्ध-सङ्कल-धियस्तेसां न तृष्णाहता |
इत्थं कस्य कृते कुतः स
विधिना कीदृक्-पदं
सम्पदां
स्वात्मन्य् एव समाप्त-हेम-महिमा
मेरुर्न मे रोचते ||29||
भिक्षाहारम् अदैन्यम्
अप्रतिसुखं भीतिच्छिदं सर्वतो
दुर्मात्सर्य-मदाभिमान-मथनं
दुःखौघ-विध्वंसनम् |
सर्वत्रान्वहम् अप्रयत्न-सुलभं साधु-प्रियं
पावनं
शम्भोः सत्रम् अवायम्
अक्षय-निधिं
शंसन्ति योगीश्वराः ||30||
भोगे रोगमयं कुले च्युति-भयं वित्ते नृपालाद् भयं
माने धैन्य-भयं बले रिपु-भयं रूपे जराय भयम् |
शास्त्रे वादिभयं गुणे खल-भयं काये कृतान्ताद् भयं
सर्वं वस्तु भयान्वितं
भुवि न्णां वैराग्यम् एवाभयम् ||31||
आक्रान्तं मरणेन जन्म
जरसा चात्युज्ज्वलं यौवनं
सन्तोषो धन-लिप्सया शम-मुखं
प्रौढाङ्गना-विभ्रमैः |
लोकैर्मत्सरिभिर्गुणा वन-भुवो व्यालैर्नृपा दुर्जनैर्
अस्थैर्येण
विभूतयोप्यपहता ग्रस्तं न किं केन वा ||32||
आधि-व्याधि-शतैर्जनस्य
विविधैरारोग्यम् उन्मूल्यते
लक्ष्मीर्यत्र पतन्ति
तत्र विवृत-द्वारा इव
व्यापदः |
जातं जातम् अवश्यम् आशु
विवशं मृत्युः करोत्य् आत्मसात्
तत् किं तेन निरङ्कुशेन
विधिना यन् निर्मितं सुस्थिरम् ||33||
भोगास्तुङ्गतरङ्ग-भङ्ग-तरलाः
प्राणाः क्षण-ध्वंसिनः
स्तोकान्य् एव दिनानि
यौवन-सुखं
स्फूर्तिः प्रियासु स्थिता |
तत्-संसारम् असारम् एव निखिलं बुद्ध्वा
बुधा बोधका
लोकानुग्रह-पेशलेन मनसा यत्नः समाधीयताम् ||34||
भोगा मेघ-वितान-मध्य-विलसत्-सौदामिनी-चञ्चला
आयुर्वायु-विघट्टिताब्ज-पटली-लीनाम्बुवद् भङ्गुरम् |
लीला यौवन-लालसास्तनुभृताम् इत्य् आकलय्य द्रुतं
योगे धैर्य-समाधि-सिद्धि-सुलभे बुद्धिं विदध्वं बुधाः ||35||
आयुः कल्लोल-लोलं कतिपय-दिवस-स्थायिनी यौवन-श्रीर्
अर्थाः सङ्कल्प-कल्पा घन-समय-तडिद्-विभ्रमा भोग-पूगाः |
कण्ठाश्लेषोपगूढ तद् अपि
च न चिरं यत् प्रियाभः प्रणीतं
ब्रह्मण्य् आसक्त-चित्ता भवत भवमयाम्भोधि-पारं तरीतुम् ||36||
कृच्छ्रेणामेध्य-मध्ये नियमित-तनुभिः स्थीयते गर्भ-वासे
कान्ता-विश्लेष-दुःख-व्यतिकर-विषमो यौवने चोपभोगः |
वामाक्षीणाम् अवज्ञा-विहसित-वसतिर्वृद्ध-भावोन्यसाधुः
संसारे रे मनुष्या वदत
यदि सुखं स्वल्पम् अप्यस्ति किञ्चित् ||37||
व्याघ्रीव तिष्ठति जरा
परितर्जयन्ती
रोगाश्च शत्रव इव
प्रहरन्ति देहम् |
आयुः परिस्रवन्ति भिन्न-घटा-दिवाम्भो
लोकस्तथाप्यहितम् आचरतीति
चित्रम् ||38||
भोगा भङ्गुर-वृत्तयो बहुविधास्तैरेव चायं भव-
स्तत् कस्येह कृते
परिभ्रमत रे लोकाः कृतं चेष्टतैः |
आशा-पाश-शतापशान्ति-विशदं चेतः-समाधीयतां
कामोत्पत्ति-वशात् स्वधामनि यदि श्रद्देयम्
अस्मद्-वचः ||39||
सखे धन्याः केचित्
त्रुटित-भव-बन्ध-व्यतिकरा
वनान्ते चित्तान्तर्-विषम् अविषयाशीत्-विष-गताः |
शरच्-चन्द्र-ज्योत्स्नाधवल-गगनाभोग-सुभगां
नयन्ते ये रात्रिं सुकृत-चय-चिन्तैक-शरणाः ||*||
ब्रह्मेन्द्रादि-मरुद्-गणांस्तृण-कणान् यत्र स्थितो मन्यते
यत्-स्वादाद् विरसा भवन्ति
विभवास्त्रैलोक्य-राज्यादयः |
भोगः कोपि स एव एक परमो
नित्योदितो जृम्भते
भोः साधो क्षण-भङ्गुरे तद् इतरे भोगे रतिं मा
कृथाः ||40||
सा रम्या नगरी महान् स नृपतिः
सामन्त-चक्रं च
तत्
पार्श्वे तस्य च सा
विदग्ध-परिषत्
ताश्चन्द्र-बिम्बाननाः |
उद्वृत्तः स राज-पुत्र-निवहस्ते
वन्दिनस्ताः कथाः
सर्वं यस्य वशाद् अगात्
स्मृति-पथं कालाय
तस्मै नमः ||41||
यत्रानेकः क्वचिद् अपि
गृहे तत्र तिष्ठत्य् अथैको
यत्राप्य् एकस्तद् अनु
बहवस्तत्र नैकोपि चान्ते |
इत्थं नयौ रजनि-दिवसौ लोलयन् द्वाव् इवाक्षौ
कालः कल्यो भुवन-फलके क्रडति प्राणि-शारैः ||42||
आदित्यस्य गतागतैरहरहः
संक्षीयते जीवितं
व्यापारैर्बहु-कार्य-भार-गुरुभिः कालोपि न ज्ञायते |
दृष्ट्वा जन्म-जरा-विपत्ति-मरणं त्रासश्च नोत्पद्यते
पीत्वा मोहमयीं प्रमाद-मदिराम् उन्मत्त-भूतं जगत् ||43||
रात्रिः सैव पुनः स एव
दिवसो मत्वा मुधा जन्तवो
धावन्त्य् उद्यमिनस्तथैव
निभृत-प्रारब्ध-तत्-तत्-क्रियाः |
व्यापारैः पुनर्-उक्त-भूत-विषयैरित्थं विधेनामुना
संसारेण कदर्थिता वयम्
अहो मोहान् न लज्जामहे ||44||
न ध्यानं पदम् ईश्वरस्य
विधिवत् संसार-विच्छित्तये
स्वर्ग-द्वार-कपाट-पाटन-पटुर्धर्मोपि नोपार्जितः |
नारी-पीन-पयोधरोरु-युगलं स्वप्नेपि नालिङ्गितं
मातुः केवलम् एव यौवन-वन-च्छेदे
कुठारा वयम् ||45||
नाभ्यस्ता प्रतिवादि-वृन्द-दमनी
विद्या विनीतोचिता
खड्गाग्रैः करि-कुम्भ-पीठ-दलनैर्नाकं न नीतं यशः |
कान्ताकोमल-पल्लवाधर-रसः
पीतो न चन्द्रोदये
तारुण्यं गतम् एव
निष्फलम् अहो शून्यालये दीपवत् ||46||
विद्या नाधिगता कलङ्क-रहिता वित्तं च नोपार्जितं
शुश्रूषापि समाहितेन मनसा
पित्रोर्न सम्पादिता |
आलोलायत-लोचनाः प्रियतमाः स्वप्नेपि
नालिङ्गिताः
कालोयं पर-पिण्ड-लोलुपतया
काकैरिव प्रेर्यते ||47||
वयं येभ्यो जाताश्चिर-परिगता एव खलु ते
समं यैः संवृद्धाः स्मृति-विषयतां तेपि गमिताः |
इदानीम् एते स्मः
प्रतिदिवसम् आसन्न-पतना
गतास्तुल्यावस्थां
सिकतिलनदी-तीर-तरुभिः ||48||
आयुर्वर्ष-शतं न्णां परिमितं रात्रौ तद्-अर्धं गतं
तस्यार्धस्य परस्य
चार्धम् अपरं बालत्व-वृद्धत्वयोः |
शेषं व्याधि-वियोग-दुःख-सहितं सेवादिभिर्नीयते
जीवे वारित-रङ्ग-चञ्चलतरे
सौख्यं कुतः प्राणिनाम् ||49||
क्षणं बालो भूत्वा क्षणम्
पै युवा काम-रसिकः
क्षणं वित्तैर्हीनः
क्षणम् अपि च सम्पूर्ण-विभवः |
जरा-जीर्णैरङ्गैर्नट इव बली-मण्डित-तनूर्
नरः संसारान्ते विशति
यमधानीय-वनिकाम् ||50||
त्वं राजा वयम् अप्य्
उपासित-गुरु-प्रज्ञाभिमानोन्नताः
ख्यातस्त्वं
विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः |
इत्थं मान-धनाति-दूरम्
उभयोरप्यावयोरन्तरं
यद्य् अस्मासु
पराङ्मुखोसि वयम् अप्य् एकान्ततो निःस्पृहा ||51||
अर्थानाम् ईशिषे त्वं
वयम् अपि च गिराम् ईश्महे यावद् अर्थं
शूरस्त्वं वादि-दर्प-व्युपशमन-विधाव-क्षयं पाटवं नः |
सेवन्ते त्वां धनाढ्या
मतिमलहतयेमाम् अपि श्रोतु-कामा-
मय्य् अप्यास्था न ते
चेत् त्वयि मम नितराम् एव राजन्न् अनास्था ||52||
वयम् इह परितुष्टा
वल्कलैस्त्वं दुकूलैः
सम इह परितोषो निर्विशेषो
विशेषः |
स तु भवतु दरिद्रो यस्य
तृष्णा विशाला
मनसि च परितुष्टे
कोर्थवान् को दरिद्रः ||53||
फलम् अलम् अशनाय स्वादु
पानाय तोयं
क्षितिरपि शयनार्थं वाससे
वल्कलं च |
नव-घन-मधुपान-भ्रान्त-सर्वेन्द्रियाणा-
मविनयम् अनुमन्तुं
नोत्सहे दुर्जनानाम् ||54||
अश्नीमहि वयं भिक्षाम्
आशावासो वसीमहि |
शयीमहि मही-पृष्ठे कुर्वीमहि किम् ईश्वरैः ||55||
न नटा ना विटा न गायका न
च सभ्येतर-वाद-चुञ्चवः |
नृपम् ईक्षितुम् अत्र के
वयं स्तन-भारान्
अमिता न योषितः ||56||
विपुल-हृदयैरीशैरेतज् जगज् जनितं पुरा
विधृतम् अपरैर्दत्तं
चान्यैर्विजित्य तृणं यथा |
इह हि भुवनान्य्
अन्यैर्धीराश्चतुर्दश भुञ्जते
कतिपय-पुर-स्वाम्ये
पुंसां क एष मद-ज्वरः ||57||
अभुक्तायां यस्यां क्षणम्
अपि न यातं नृप-शतैर्
धुवस्तस्या लाभे क इव
बहुमानः क्षिति-भृताम् |
तद्-अंशस्याप्य् अंशे तद्-अवय-लेशेपि पतयो
विषादे कर्तव्ये विदधति
जडाः प्रत्युत मुदम् ||58||
मृत्-पिण्डो जल-रेखया
बल-यतिः सर्वोप्ययं नन्वणुः
स्वांशीकृत्य स एव सङ्गर-शतै राज्ञां गणा भुञ्जते |
ये दद्युर्ददतोथवा किम्
अपरं क्षुद्रा दरिद्रं भृशं
धिग् धिक् तान्
पुरुषाधमान् धनकणान् वाञ्छन्ति तेभ्योपि ये ||59||
स जातः कोप्यासीन्मदन-रिपुणा मूर्ध्नि धवलं
कपालं
यस्योच्चैर्विनिहितम् अलङ्कार-विधये |
नृभिः प्राण-त्राण-प्रवण-मतिभिः कैश्चिद् अधुना
नमद्भिः कः पुंसाम् अयम्
अतुल-दर्प-ज्वर-भरः ||60||
परेषां चेतांसि
प्रतिदिवसम् आराध्य बहुधा
प्रसादं किं नेतुं विशसि
हृदय क्लेश-कलितम् |
प्रसन्ने त्वय्य् अन्तः-सवयमुदित-चिन्तामणि-गणो
विविक्तः सङ्कल्पः किम्
अभिलषितं पुष्यति न ते ||61||
सत्याम् एव त्रिलोकी-सरिति हर-शिरश्चुम्बिनीवच्
छटायां
सद्-वृत्तिं कल्पयन्त्यां बट-विटप-भवैर्वल्कलैः सत्-फलैश्च |
कोयं विद्वान् विपत्ति-ज्वर-जनित-रुजातीव-दुःखासिकानां
वक्त्रं वीक्षेत दुःस्थे
यदि हि न विभृयात् स्वे कुटुम्बेनुकम्पाम् ||*||
परिभ्रमसि किं मुधा क्वचन
चित्त विश्राम्यतां
स्वयं भवति यद् यथा भवति
तत् तथा नान्यथा |
अतीतम् अननुस्मरन्न् अपि
च भाव्य-सङ्कल्पय-
न्नतर्कित-समागमानुभवामि भोगनाहम् ||62||
एतस्माद्
विरमेन्द्रियार्थ-गहनादायासकाद्
आश्रय-
श्रेयो-मार्गम् अशेष-दुःख-शमन-व्यापार-दक्षं क्षणात् |
स्वात्मीभावम् उपैहि
सन्त्यज निजां कल्लोल-लोलं गतिं
मा भूयो भज भङ्गुरां भव-रतिं चेतः प्रसीदाधुना ||63||
मोहं मार्जय ताम् उपार्जय
रतिं चन्द्रार्ध-चूडामणौ
चेतः स्वर्ग-तरङ्गिणी-तट-भुवाम् आसङ्गम् अङ्गीकुरु |
को वा वीचिषु बुद्बुदेषु
च तडिल्-लेखासु च
श्रीषु च
ज्वालाग्रेषु च पन्नगेषु
सरिद्-वेगेषु च
च-प्रत्ययः ||64||
चेतश्चिन्तय मा रमां
सकृद् इमाम् अस्थायिनीम् आस्थया
भूपाल-भ्रुकुटी-कुटी-विहरण-व्यापार-पण्याङ्गनाम् |
कन्था-कञ्चुकिनः प्रविश्य भवन-द्वाराणि वाराणसी-
रथ्या-पङ्क्तिषु पाणि-पात्र-पतितां भिक्षाम् अपेक्षामहे ||65||
अग्रे गीतं सरस-कवयः पार्श्वयोर्दाक्षिणात्याः
पश्चाल् लीलावलय-रणितं चामर-ग्राहिणीनाम् |
यद्य् अस्त्य् एवं कुरु
भव-रसास्वादने
लम्पटत्वं
नो चेच् चेतः प्रविश सहसा
निर्विकल्पे समाधौ ||66||
प्राप्ताः श्रियः सकल-काम-दुधास्ततः
किं
न्यस्तं पदं शिरसि
विद्विषतां ततः किम् |
सम्पादिताः प्रणयिनो
विभवैस्ततः किं
कल्पं स्थितास्तनुभृतां
तनवस्ततः किम् ||67||
भक्तिर्भवे मरण-जन्म-भयं
हृदि-स्थं
स्नेहो न बन्धुषु न
मन्मथजा विकाराः |
संसर्ज दोष-रहिता विजया वनान्ता
वैराग्यम् अस्ति किम् इतः
परमर्थनीयम् ||68||
तस्माद् अनन्तम् अजरं परमं
विकासि
तद् ब्रह्म चिन्तय किम्
एभिरसद्-विकल्पैः |
यस्यानुषङ्गिण इमे
भुवनाधिपत्य-
भोगादयः कृपण-लोक-मता
भवन्ति ||69||
पातालम् आविशसि यासि नभो
विलङ्घ्य
दिङ्-मण्डलं भ्रमसि मानस चापलेन
भ्रान्त्यापि जातु विमलं
कथम् आत्मनीनं
न ब्रह्म संसरसि
विर्वृतिम्म् एषि येन ||70||
किं वेदैः स्मृतिभिः
पुराण-पठनैः
शास्त्रैर्महा-विस्तरैः
स्वर्ग-ग्राम-कुटी-निवास-फलदैः कर्म-क्रिया-विभ्रमैः |
मुक्त्वैकं भव-दुःख-भार-रचना-विध्वंस-कालानलं
स्वात्मानन्द-पद-प्रवेश-कलनं शेसैर्वाणिग्-वृत्तिभिः ||71||
नायं ते समयो रहस्यम्
अधुना निद्राति नाथो यदि
स्थित्वा द्रक्ष्यति
कुप्यति प्रभुरिति द्वारेषु येषां वचः |
चेतस्तान् अपहाय याहि
भवनं देवस्य विश्वेशितुर्
निर्दौवारिक-निर्दयोक्त्य्-अपरुषं निःसोम-शर्म-प्रदम् ||* ||
यतो मेरुः श्रीमान्
निपतति युगान्ताग्नि-वलितः
समुद्राः शुष्यन्ति
प्रचुर-मकर-ग्राह-निलयाः |
धरा गच्छत्य् अन्तं धरणि-धर-पादैरपि
धृता
शरीरे का वार्ता करिकलभ-कर्णाग्र-चपले ||72||
गात्रं सङ्कुचितं
गतिर्विगलिता भ्रष्टा च दन्तावलिर्
दृष्टिर्नक्ष्यति वर्धते
वधिरता वक्त्रं च लालायते |
वाक्यं नाद्रियते च
बान्धव-जनो
भार्या न शुश्रूषते
हा कष्टं पुरुषस्य जीर्ण-वयसः पुत्रोप्यमित्रायते ||73||
वर्णं सितं शिरसि वीक्ष्य
शिरोरुहाणां
स्थानं जरा-परिभवस्य तदा पुमांसम् |
आरोपितांस्थि-शतकं परिहृत्य यान्ति
चण्डाल-कूपम् इव दूरतरं तरुण्यः ||74||
यावत् स्वस्थम् इदं
शरीरम् अरुजं यावच् च दूरे जरा
यावच् चेन्द्रिय-शक्तिरप्रतिहता यावत् क्षयो नायुषः |
आत्म-श्रेयसि तावद् एव विदुषा कार्यः
प्रयत्नो महान्
सन्दीप्ते भवने तु कूप-खननं प्रत्युद्यमः कीदृशः ||75||
तपस्यन्तः सन्तः किम्
अधिनिवसामः सुर-नदीं
गुणोदारान् दारान् उत
परिचरामः सविनयम् |
पिबामः शास्त्रौघानुत-विविध-काव्यामृत-रसान्
न विद्मः किं कुर्मः
कतिपय-निमेषायुषि
जने ||76||
दुराराध्याश्चामी तुरग-चल-चित्ताः
क्षितिभुजो
वयं तु स्थूलेच्छाः
सुमहति फले बद्ध-मनसः |
जरा देहं मृत्युर्हरति
दयितं जीवितम् इदं
सखे नान्यच् छ्रेयो जगति
विदुषेन्यत्र तपसः ||77||
माने म्लायिनि खण्डिते च
वसुनि व्यर्थे प्रयातेर्थिनि
क्षीणे बन्धु-जने गते परिजने नष्टे शनैर्यौवने |
युक्तं केवलम् एतद् एव
सुधियां यज् जह्नु-कन्या-पयः-
पूताग्राव-गिरीन्द्र-कन्दर-तटी-कुञ्जे निवासः क्वचित् ||78||
रम्याश्चन्द्र-मरीचयस्तृणवती रम्या वनान्त-स्थली
रम्यं साधु-समागमागत-सुखं
काव्येषु रम्याः कथाः |
कोपोपाहित-बाष्प-बिन्दु-तरलं रम्यं प्रियाया मुखं
सर्वं रम्यम् अनित्यताम्
उपगते चित्ते न किञ्चित् पुनः ||79||
रम्यं हर्म्य-तलं न किं वसतये श्रव्यं न
गेयादिकं
किं वा प्राण-समासमागम-सुखं
नैवाधिक-प्रीतये |
किन्तु भ्रान्त-पतङ्ग-क्षपवनव्यालोल-दीपाङ्कुर-
च्छाया-चञ्चलम् आकलय्य सकलं सन्तो वनान्तं
गताः ||80||
आ संसारात् त्रिभुवनम्
इदं चिन्वतां तात् तादृङ्-
नैवास्माकं नयन-पदवीं श्रोत्र-मार्गं गतो वा |
योयं धत्ते विषय-करिणो गाढ-गूढाभिमान-
क्षीवस्यान्तः-करण-करिणः
संयमालान-लीलाम् ||81||
यद् एतत् स्वच्छन्दं
विहरणम् अकार्पण्यम् अशनं
सहार्यैः संवासः श्रुतम्
उपशमैक-व्रत-फलम् |
मनो मन्द-स्पन्दं बहिरपि चिरस्यापि विमृश-
न्न जाने कस्यैषा
परिणतिरुदारस्य तपसः ||82||
जीर्णा एव मनोरथाश्च
हृदये यातं च तद् यौवनं
हन्ताङ्गेषु गुणाश्बन्ध्य-फलतां याता गुणज्ञैर्विना |
किं युक्तं सहसाभ्युपैति
बलवान् कालः कृतान्तोक्षमी
हा ज्ञातं
मदनान्तकाङ्घ्रि-युगलं
मुक्त्वास्ति नान्यो गतिः ||83||
महेश्वरे वा जगताम्
अधीश्वरे
जनार्दने वा जगद्-अन्तरात्मनि |
न वस्तु-भेद-प्रतिपत्तिरस्ति
मे
तथापि भक्तिस्तरुणेन्दु-शेखरे ||84||
स्फुरत्-स्फार-ज्योत्स्नाधवलित-तले क्वापि पुलिने
सुखासीनाः शान्त-ध्वन्तिसु रजनीषु द्यु-सरितः |
भवाभोगोद्विग्नाः शिव शिव
शिवेत्य् उच्चवचसः
कदा यास्यामोतर्गत-बहुल-बाष्पाकुल-दशाम् ||85||
महादेवो देवः सरिद् अपि च
सैषा सुर-सरिद्-
गुहा एवागारं वसनम् अपि
ता एव हरितः |
सुहृदा कालोयं व्रत्म्
इदम् अदैन्य-व्रतम्
इदं
कियद् वा वक्ष्यामो वट-विटप एवास्तु दयिता ||*||
वितीर्णे सर्वस्वे तरुण-करुणा-पूर्ण-हृदयाः
स्मरन्तः संसारे विगुण-परिणामां विधि-गतिम् |
वयं पुण्यारण्ये परिणत-शरच्-चन्द्र्किरणास्
त्रियामा नेस्यामो हर-चरण-चिन्तैक-शरणाः ||86||
कदा वाराणस्याम् अमर-तटिनी-रोधसि
वसन्
वसानः कौपीनं शिरसि
निदधानोञ्जलि-पुटम् |
अये गौरीनाथ त्रिपुरहर
शम्भो त्रिनयन
प्रसीदेत्याक्रोशन्
निमिषम् इव नेष्यामि दिवसान् ||87||
उद्यानेषु विचित्र-भोजन-विधिस्तीव्रातितीव्रं
तपः
कौपीनावरणं सुवस्त्रम्
अमितं भिक्षाटनं मण्डनम् |
आसन्नं मरणं च मङ्गल-समं यस्यां समुत्पद्यते
तां काशीं परिहृत्य हन्त
विबुधैरन्यत्र किं स्थीयते ||*||
स्नात्वा गाङ्गैः पयोभिः
शुचि-कुसुम-फलैरर्चयित्वा विभो त्वा
ध्येये ध्यानं निवेश्य
क्षिति-धर-कुहर-ग्राव-पर्यङ्क-मूले |
आत्मारामः फलाशी गुरु-वचन-रतस्त्वत्-प्रसादात् स्मरारे
दुःखं मोक्ष्ये कदाहं सम-कर-चरणे
पुंसि सेवासमुत्थम् ||88||
एकाकी निःस्पृहः शान्तः
पाणिपात्रो दिगम्बरः |
कदा शम्भो भविष्यामि कर्म-निर्मूलन-क्षमः ||89||
पाणिं पात्रयतां निसर्ग-शुचिना भैक्षेण सन्तुष्यतां
यत्र क्वापि निषीदतां बहु-तृणं विश्वं मुहुः पश्यताम् |
अत्यागेपि तनोरखण्ड-परमानन्दावबोध-स्पृशा
मध्वा कोपि शिव-प्रसाद-सुलभः
सम्पत्स्यते योगिनाम् ||90||
कौपीनं शत-खण्ड-जर्जरतरं
कन्था पुनस्तादृशी
नैश्चिन्त्यं निरपेक्ष-भैक्ष्यम् अशनं निद्रा श्मशाने वने |
स्वातन्त्र्येण निरङ्कुशं
विहरणं स्वान्तं प्रशान्तं सदा
स्थैर्यं योग-महोत्सवेपि च यदि त्रैलोक्य-राज्येन किम् ||91||
ब्रह्माण्डं मण्डली-मात्रं किं लोभाय मनस्विनः |
शफरी-स्फुर्तेनाब्धिः क्षुब्धो न खलु
जायते ||92||
मातर्लक्ष्मि भजस्व
कञ्चिद् अपरं मत्-काङ्क्षिणी
मा स्म भूर्
भोगेषु स्पृहयालवस्तव वशे
का निःस्पृहाणाम् असि |
सद्यः स्यूत-पलाश-पत्र-पुटिका-पात्रैः पवित्री-कृतैर्
भिक्षा-वस्तुभिरेव सम्प्रति वयं वृत्तिं
समीहामहे ||93||
महा-शय्या पृथ्वी विपुलम् उपधानं भुज-लतां
वितानं चाकाशं व्यजनम् अनुकूलोयम्
अनिलः |
शरच्-चन्द्रो दीपो विरति-वनिता-सङ्ग-मुदितः
सुखी शान्तः शेते
मुनिरतनु-भूतिर्नृप
इव ||94||
भिक्षासी जन-मध्य-सङ्ग-रहितः स्वायत्त-चेष्टः सदा
हाना-दान-विरक्त-मार्ग-निरतः कश्चित् तपस्वी स्थितः |
रथ्याकीर्ण-विशीर्ण-जीर्ण-वसनः सम्प्राप्त-कन्थासनो
निर्मानो निरहङ्कृतिः शम-सुखाभोगैक-बद्ध-स्पृहः ||95||
चण्डालः किम् अयं
द्विजातिरथवा शूद्रोथ किं तापसः
किं वा तत्त्व-विवेक-पेशल-मतिर्योगीश्वरः कोपि किम् |
इत्य् उत्पन्न-विकल्प-जल्प-मुखरैराभाष्यमाणा जनैर्
न क्रुद्धाः पथि नैव
तुष्ट-मनसो
यान्ति स्वयं योगिनः ||96||
हिंसा-शून्यम् अयत्न-लभ्यम् अशनं धात्रा मरुत्-कल्पितं
व्यालानं पशवस्तृणाङ्कुर-भुजस्तुष्टाः स्थली-शायिनः |
संसारार्णव-लङ्घन-क्षम-धियां वृत्तिः कृता सा नृणां
ताम् अन्वेषयतां
प्रयान्ति सततं सर्वं समाप्तिं गुणाः ||97||
गङ्गा-तीरे हिम-गिरि-शिला-बद्ध-पद्मासनस्य
ब्रह्म-ध्यानाभ्यसन-विधिना
योग-निद्रां गतस्य |
किं तैर्भाव्यं मम
सुदिवसैर्यत्र ते निर्विशङ्काः
कण्डूयन्ते जरठ-हरिणाः स्वाङ्गम् अङ्गे मदीये ||98||
जीर्णाः कन्था ततः किं
सितम् अमल-पटं पट्ट-सूत्रं ततः किं
एका भार्या ततः किं हय-करि-सुगणैरावृतो
वा ततः किम् |
भक्तं भुक्तं ततः किं
कदशनम् अथवा वासरान्ते ततः किं
व्यक्त-ज्योतिर्न वान्तर्मथित-भव-भयं वैभवं वा ततः किम् ||*||
पाणिः पात्रं पवित्रं
भ्रमण-परिगतं
भैक्ष्यम् अक्षय्यम् अन्नं
विस्तीर्णं वस्त्रम् आशा-दशकम् अचपलं तल्पम् अस्वल्पम्
उर्वीम् |
येषां निःसङ्गताङ्गी-करण-परिणत-स्वान्त-सन्तोषिणस्ते
धन्याः संन्यस्त-दैन्य-व्यतिकर-निकराः कर्म निर्मूलयन्ति ||99||
त्रैलोक्याधिपतित्वम् एव
विरसं यस्मिन्महाशासने
तल् लब्ध्वासन-वस्त्र-मान-घटने भोगे रतिं मा कृथाः |
भोगः कोपि स एक एव परमो
नित्योदिता जृम्भने
यत्-स्वादाद् विरसा भवन्ति
विसयास्त्रैलोक्य-राज्यादयः ||*||
मातर्मेदिनि तात मारुति
सखे तेजः सुबन्धो जल
भ्रातर्व्योम निबद्ध एष
भवताम् अन्त्यः प्रणामाञ्जलिः |
युष्मत्-सङ्ग-वशोपजात-सुकृत-स्फार-स्फुरन्-निर्मल-
ज्ञानापास्त-समस्त-मोह-महिमा लीने पर-ब्रह्मणि ||100||
शय्या शैल-शिला-गृहं
गिरि-गुहा वस्त्रं तरुणां त्वचः
सारङ्गाः सुहृदो ननु
क्षिति-रुहां
वृत्तिः फलैः कोमलैः |
येसां निर्झरम् अम्बु-पानम् उचितं रत्यै तु विद्याङ्गना
मन्ये ते परमेश्वराः
शिरसि यरि बद्धो न सेवाञ्जलिः ||*||
धैर्यं यस्य पिता क्षमा च
जननी शान्तिश्चिरं गेहिनी
सत्यं मित्रम् इदं दया च
भगिनी भ्राता मनः-संयमः |
शय्या भूमि-तलं दिशोपि वसनं ज्ञानामृतं भोजनं
ह्य् एते यस्य कुटुम्बिनो
वद सखे कस्माद् भयं योगिनः ||*||
अहो वा हारे वा बलवति
रिपौ वा सुहृदि वा
मणौ वा लोष्ठे वा कुसुम-शयने वा दृषदि वा |
तृणे वा स्त्रैणे वा मम
सम-दृशो
यान्ति दिवसाः
क्वचित् पुण्यारण्ये शिव
शिव शिवेति प्रलपतः ||*||
वैराग्यशतकं संपूर्णं ||
No comments:
Post a Comment