श्री मधुराष्टकम्
रचना:
श्रीमद्वल्लभाचार्यविरचितं
अधरं मधुरं
वदनं मधुरं
नयनं मधुरं
हसितं मधुरम् ।
हृदयं मधुरं
गमनं मधुरं
मधुराधिपतेरखिलं
मधुरम् ॥ 1 ॥
वचनं मधुरं
चरितं मधुरं
वसनं मधुरं
वलितं मधुरम् ।
चलितं मधुरं
भ्रमितं मधुरं
मधुराधिपतेरखिलं
मधुरम् ॥ 2 ॥
वेणु-र्मधुरो
रेणु-र्मधुरः
पाणि-र्मधुरः
पादौ मधुरौ ।
नृत्यं मधुरं
सख्यं मधुरं
मधुराधिपतेरखिलं
मधुरम् ॥ 3 ॥
गीतं मधुरं
पीतं मधुरं
भुक्तं मधुरं
सुप्तं मधुरम् ।
रूपं मधुरं
तिलकं मधुरं
मधुराधिपतेरखिलं
मधुरम् ॥ 4 ॥
करणं मधुरं
तरणं मधुरं
हरणं मधुरं
स्मरणं मधुरम् ।
वमितं मधुरं
शमितं मधुरं
मधुराधिपतेरखिलं
मधुरम् ॥ 5 ॥
गुञ्जा मधुरा
माला मधुरा
यमुना मधुरा
वीची मधुरा ।
सलिलं मधुरं
कमलं मधुरं
मधुराधिपतेरखिलं
मधुरम् ॥ 6 ॥
गोपी मधुरा
लीला मधुरा
युक्तं मधुरं
मुक्तं मधुरम् ।
दृष्टं मधुरं
शिष्टं मधुरं
मधुराधिपतेरखिलं
मधुरम् ॥ 7 ॥
गोपा मधुरा
गावो मधुरा
यष्टि र्मधुरा
सृष्टि र्मधुरा ।
दलितं मधुरं
फलितं मधुरं
मधुराधिपतेरखिलं
मधुरम् ॥ 8 ॥
॥ इति श्रीमद्वल्लभाचार्यविरचितं मधुराष्टकं सम्पूर्णम् ॥
No comments:
Post a Comment