Monday, 16 July 2012

गङ्गास्तोत्र


      गङ्गास्तोत्र
      रचनाआदि शङ्कराचार्य
देवि! सुरेश्वरि! भगवति! गङ्गे त्रिभुवनतारिणि तरलतरङ्गे
शङ्करमौलिविहारिणि विमले मम मतिरास्तां तव पदकमले 1

भागीरथिसुखदायिनि मातस्तव जलमहिमा निगमे ख्यातः
नाहं जाने तव महिमानं पाहि कृपामयि मामज्ञानम् 2

हरिपदपाद्यतरङ्गिणि गङ्गे हिमविधुमुक्ताधवलतरङ्गे
दूरीकुरु मम दुष्कृतिभारं कुरु कृपया भवसागरपारम् 3

तव जलममलं येन निपीतं परमपदं खलु तेन गृहीतम्
मातर्गङ्गे त्वयि यो भक्तः किल तं द्रष्टुं यमः शक्तः 4

पतितोद्धारिणि जाह्नवि गङ्गे खण्डित गिरिवरमण्डित भङ्गे
भीष्मजननि हे मुनिवरकन्ये पतितनिवारिणि त्रिभुवन धन्ये 5

कल्पलतामिव फलदां लोके प्रणमति यस्त्वां पतति शोके
पारावारविहारिणि गङ्गे विमुखयुवति कृततरलापाङ्गे 6
तव चेन्मातः स्रोतः स्नातः पुनरपि जठरे सोपि जातः
नरकनिवारिणि जाह्नवि गङ्गे कलुषविनाशिनि महिमोत्तुङ्गे 7
पुनरसदङ्गे पुण्यतरङ्गे जय जय जाह्नवि करुणापाङ्गे
इन्द्रमुकुटमणिराजितचरणे सुखदे शुभदे भृत्यशरण्ये 8

रोगं शोकं तापं पापं हर मे भगवति कुमतिकलापम्
त्रिभुवनसारे वसुधाहारे त्वमसि गतिर्मम खलु संसारे 9

अलकानन्दे परमानन्दे कुरु करुणामयि कातरवन्द्ये
तव तटनिकटे यस्य निवासः खलु वैकुण्ठे तस्य निवासः 10

वरमिह नीरे कमठो मीनः किं वा तीरे शरटः क्षीणः
अथवाश्वपचो मलिनो दीनस्तव हि दूरे नृपतिकुलीनः 11

भो भुवनेश्वरि पुण्ये धन्ये देवि द्रवमयि मुनिवरकन्ये
गङ्गास्तवमिमममलं नित्यं पठति नरो यः जयति सत्यम् 12

येषां हृदये गङ्गा भक्तिस्तेषां भवति सदा सुखमुक्तिः
मधुराकन्ता पञ्झटिकाभिः परमानन्दकलितललिताभिः 13

गङ्गास्तोत्रमिदं भवसारं वांछितफलदं विमलं सारम्
शङ्करसेवक शङ्कर रचितं पठति सुखीः तव इति समाप्तः 14

No comments:

Post a Comment