Saturday, 21 July 2012

श्रीगोविन्दाष्टकं


श्रीगोविन्दाष्टकं
रचनाआदि शङ्कराचार्य
सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशम्
गोष्ठप्राङ्गणरिङ्खणलोलमनायासं परमायासम्
मायाकल्पितनानाकारमनाकारं भुवनाकारम्
क्ष्मामानाथमनाथं प्रणमत गोविन्दं परमानन्दम् 1

मृत्स्नामत्सीहेति यशोदाताडनशैशव सन्त्रासम्
व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम्
लोकत्रयपुरमूलस्तम्भं लोकालोकमनालोकम्
लोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम् 2

त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नम्
कैवल्यं नवनीताहारमनाहारं भुवनाहारम्
वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासम्
शैवं केवलशान्तं प्रणमत गोविन्दं परमानन्दम् 3

गोपालं प्रभुलीलाविग्रहगोपालं कुलगोपालम्
गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम्
गोभिर्निगदित गोविन्दस्फुटनामानं बहुनामानम्
गोपीगोचरदूरं प्रणमत गोविन्दं परमानन्दम् 4

गोपीमण्डलगोष्ठीभेदं भेदावस्थमभेदाभम्
शश्वद्गोखुरनिर्धूतोद्गत धूलीधूसरसौभाग्यम्
श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं चिन्तितसद्भावम्
चिन्तामणिमहिमानं प्रणमत गोविन्दं परमानन्दम् 5

स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारूढम्
व्यादित्सन्तीरथ दिग्वस्त्रा दातुमुपाकर्षन्तं ताः
निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरन्तस्थम्
सत्तामात्रशरीरं प्रणमत गोविन्दं परमानन्दम् 6

कान्तं कारणकारणमादिमनादिं कालधनाभासम्
कालिन्दीगतकालियशिरसि सुनृत्यन्तम् मुहुरत्यन्तम्
कालं कालकलातीतं कलिताशेषं कलिदोषघ्नम्
कालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम् 7

बृन्दावनभुवि बृन्दारकगणबृन्दाराधितवन्देहम्
कुन्दाभामलमन्दस्मेरसुधानन्दं सुहृदानन्दम्
वन्द्याशेष महामुनि मानस वन्द्यानन्दपदद्वन्द्वम्
वन्द्याशेषगुणाब्धिं प्रणमत गोविन्दं परमानन्दम् 8

गोविन्दाष्टकमेतदधीते गोविन्दार्पितचेता यः
गोविन्दाच्युत माधव विष्णो गोकुलनायक कृष्णेति
गोविन्दाङ्घ्रि सरोजध्यानसुधाजलधौतसमस्ताघः
गोविन्दं परमानन्दामृतमन्तस्थं तमभ्येति

इति श्री शङ्कराचार्य विरचित श्रीगोविन्दाष्टकं समाप्तं

No comments:

Post a Comment