||अथ तृतीयः अध्यायः ||
अथ
काम्यजपस्थानं कथयामि वरानने |
सागरान्ते
सरितीरे तीर्थे हरिहरालये ||२३६||
शक्तिदेवालये
गोष्ठे सर्वदेवालये शुभे |
वटस्य
धात्र्या मूले वा मठे वृन्दावने तथा ||२३७||
पवित्रे
निर्मले देशे नित्यानुष्ठानतोऽपि वा |
निर्वेदनेन
मौनेन जपमेतत् समारभेत् ||२३८||
जाप्येन
जयमाप्नोति जपसिद्धिं फलं तथा |
हीनं
कर्म त्यजेत्सर्वं गहिर्तस्थानमेव च ||२३९||
श्मशाने
बिल्वमूले वा वटमूलान्तिके तथा |
सिद्ध्यन्ति
कानके मूले चूतवृक्षस्य सन्निधौ ||२४०||
पीतासनं
मोहने तु ह्यसितं चाभिचारिके |
ज्ञेयं
शुक्लं च शान्त्यर्थं वश्ये रक्तं प्रकीर्तितम् ||२४१||
जपं
हीनासनं कुर्वत् हीनकर्मफलप्रदम् |
गुरुगीतां
प्रयाणे वा संग्रामे रिपुसंकटे ||२४२||
जपन्
जयमवाप्नोति मरणे मुक्तिदायिका |
सर्वकर्माणि
सिद्ध्यन्ति गुरुपुत्रे न संशयः ||२४३||
गुरुमन्त्रो
मुखे यस्य तस्य सिद्ध्यन्ति नान्यथा |
दीक्षया
सर्वकर्माणि सिद्ध्यन्ति गुरुपुत्रके ||२४४||
भवमूलविनाशाय
चाष्टपाशनिवृत्तये |
गुरुगीताम्भसि
स्नानं तत्त्वज्ञः कुरुते सदा ||२४५||
स
एवं सद्गुरुः साक्षात् सदसद्ब्रह्मवित्तमः |
तस्य
स्थानानि सर्वाणि पवित्राणि न संशयः ||२४६||
सर्वशुद्धः
पवित्रोऽसौ स्वभावाद्यत्र तिष्ठति |
तत्र
देवगणाः सर्वे क्षेत्रपीठे चरन्ति च ||२४७||
आसनस्थाः
शयाना वा गच्छन्तस्तिष्ठन्तोऽपि वा |
अश्वारूढा
गजारूढाः सुषुप्ता जाग्रतोऽपि वा ||२४८||
शुचिभूता
ज्ञानवन्तो गुरुगीता जपन्ति ये |
तेषां
दर्शनसंस्पर्षात् दिव्यज्ञानं प्रजायते ||२४९||
समुद्रे
वै यथा तोयं क्षीरे क्षीरं जले जलम् |
भिन्ने
कुम्भे यथाकाशं तथाऽऽत्मा परमात्मनि ||२५०||
तथैव
ज्ञानवान् जीवः परमात्मनि सर्वदा |
ऐक्येन
रमते ज्ञानी यत्र कुत्र दिवानिशम् ||२५१||
एवंविधो
महायुक्तः सर्वत्र वर्तते सदा |
तस्मात्सर्वप्रकारेण
गुरुभक्तिं समाचरेत् ||२५२||
गुरुसन्तोषणादेव
मुक्तो भवति पार्वति |
अणिमादिषु
भोक्तृत्वं कृपया देवि जायते ||२५३||
साम्येन
रमते ज्ञानी दिवा वा यदि वा निशि |
एवंविधो
महामौनी त्रैलोक्यसमतां व्रजेत् ||२५४||
अथ
संसारिणः सर्वे गुरुगीताजपेन तु |
सर्वान्
कामांस्तु भुञ्जन्ति त्रिसत्यं मम भाषितम् ||२५५||
सत्यं
सत्यं पुनः सत्यं धर्मसारं मयोदितम् |
गुरुगीतासमं
स्तोत्रं नास्ति तत्त्वं गुरोः परम् ||२५६||
गुरुर्देवो
गुरुर्धमोर् गुरौ निष्ठा परं तपः |
गुरोः
परतरं नास्ति त्रिवारं कथयामि ते ||२५७||
धन्या
माता पिता धन्यो गोत्रं धन्यं कुलोद्भवः |
धन्या
च वसुधा देवि यत्र स्याद्गुरुभक्तता ||२५८||
आकल्पजन्म
कोटीनां यज्ञव्रततपःक्रियाः |
ताः
सर्वाः सफला देवि गुरूसन्तोषमात्रतः ||२५९||
शरीरमिन्द्रियं
प्राणश्चार्थः स्वजनबन्धुता |
मातृकुलं
पितृकुलं गुरुरेव न संशयः ||२६०||
मन्दभाग्या
ह्यशक्ताश्च ये जना नानुमन्वते |
गुरुसेवासु
विमुखाः पच्यन्ते नरकेशुचौ ||२६१||
विद्या
धनं बलं चैव तेषां भाग्यं निरर्थकम् |
येषां
गुरूकृपा नास्ति अधो गच्छन्ति पार्वती ||२६२||
ब्रह्मा
विष्णुश्च रुद्रश्च देवताः पितृकिन्नराः |
सिद्धचारणयक्षाश्च
अन्ये च मुनयो जनाः ||२६३||
गुरुभावः
परं तीर्थमन्यर्थं निरर्थकम् |
सर्वतीर्थमयं
देवि श्रीगुरोश्चरणाम्बुजम् ||२६४||
कन्याभोगरता
मन्दाः स्वकान्तायाः पराङ्मुखाः |
अतः
परं मया देवि कथितन्न मम प्रिये ||२६५||
इदं
रहस्यमस्पष्टं वक्तव्यं च वरानने |
सुगोप्यं
च तवाग्रे तु ममात्मप्रीतये सति ||२६६||
स्वामिमुख्यगणेशाद्यान्
वैष्णवादींश्च पार्वति |
न
वक्तव्यं महामाये पादस्पर्शं कुरुष्व मे ||२६७||
अभक्ते
वञ्चके धूर्ते पाषण्डे नास्तिकादिषु |
मनसाऽपि
न वक्तव्या गुरुगीता कदाचन ||२६८||
गुरवो
बहवः सन्ति शिष्यवित्तापहारकाः |
तमेकं
दुर्लभं मन्ये शिष्यहृत्तापहारकम् ||२६९||
चातुर्यवान्
विवेकी च अध्यात्मज्ञानवान् शुचिः |
मानसं
निर्मलं यस्य गुरुत्वं तस्य शोभते ||२७०||
गुरवो
निर्मलाः शान्ताः साधवो मितभाषिणः |
कामक्रोधविनिर्मुक्ताः
सदाचाराः जितेन्द्रियाः ||२७१||
सूचकादिप्रभेदेन
गुरवो बहुधा स्मृताः |
स्वयं
सम्यक् परीक्ष्याथ तत्त्वनिष्ठं भजेत्सुधीः ||२७२||
वर्णजालमिदं
तद्वद्बाह्यशास्त्रं तु लौकिकम् |
यस्मिन्
देवि समभ्यस्तं स गुरुः सुचकः स्मृतः ||२७३||
वर्णाश्रमोचितां
विद्यां धर्माधर्मविधायिनीम् |
प्रवक्तारं
गुरुं विद्धि वाचकं त्विति पार्वति ||२७४||
पञ्चाक्षर्यादिमन्त्राणामुपदेष्टा
तु पार्वति |
स
गुरुर्बोधको भूयादुभयोरयमुत्तमः ||२७५||
मोहमारणवश्यादितुच्छमन्त्रोपदर्शिनम्
|
निषिद्धगुरुरित्याहुः
पण्डितास्तत्त्वदर्शिनः ||२७६||
अनित्यमिति
निर्दिश्य संसारं संकटालयम् |
वैराग्यपथदर्शी
यः स गुरुर्विहितः प्रिये ||२७७||
तत्त्वमस्यादिवाक्यानामुपदेष्टा
तु पार्वति |
कारणाख्यो
गुरुः प्रोक्तो भवरोगनिवारकः ||२७८||
सर्वसन्देहसन्दोहनिर्मूलनविचक्षणः
|
जन्ममृत्युभयघ्नो
यः स गुरुः परमो मतः ||२७९||
बहुजन्मकृतात्
पुण्याल्लभ्यतेऽसौ महागुरुः |
लब्ध्वाऽमुं
न पुनर्याति शिष्यः संसारबन्धनम् ||२८०||
एवं
बहुविधा लोके गुरवः सन्ति पार्वति |
तेषु
सर्वप्रयत्नेन सेव्यो हि परमो गुरुः ||२८१||
निषिद्धगुरुशिष्यस्तु
दुष्टसंकल्पदूषितः |
ब्रह्मप्रलयपर्यन्तं
न पुनर्याति मर्त्यताम् ||२८२||
एवं
श्रुत्वा महादेवी महादेववचस्तथा |
अत्यन्तविह्वलमना
शंकरं परिपृच्छति ||२८३||
पार्वत्युवाच
|
नमस्ते
देवदेवात्र श्रोतव्यं किंचिदस्ति मे |
श्रुत्वा
त्वद्वाक्यमधुना भृशं स्याद्विह्वलं मनः ||२८४||
स्वयं
मूढा मृत्युभीताः सुकृताद्विरतिं गताः |
दैवान्निषिद्धगुरुगा
यदि तेषां तु का गतिः ||२८५||
श्री
महादेव उवाच |
श्रुणु
तत्त्वमिदं देवि यदा स्याद्विरतो नरः |
तदाऽसावधिकारीति
प्रोच्यते श्रुतिमस्तकैः ||२८६||
अखण्डैकरसं
ब्रह्म नित्यमुक्तं निरामयम् |
स्वस्मिन्
सन्दर्शितं येन स भवेदस्यं देशिकः ||२८७||
जलानां
सागरो राजा यथा भवति पार्वति |
गुरूणां
तत्र सर्वेषां राजायं परमो गुरुः ||२८८||
मोहादिरहितः
शान्तो नित्यतृप्तो निराश्रयः |
तृणीकृतब्रह्मविष्णुवैभवः
परमो गुरुः ||२८९||
सर्वकालविदेशेषु
स्वतन्त्रो निश्चलस्सुखी |
अखण्डैकरसास्वादतृप्तो
हि परमो गुरुः ||२९०||
द्वैताद्वैतविनिर्मुक्तः
स्वानुभूतिप्रकाशवान् |
अज्ञानान्धतमश्छेत्ता
सर्वज्ञः परमो गुरुः ||२९१||
यस्य
दर्शनमात्रेण मनसः स्यात् प्रसन्नता |
स्वयं
भूयात् धृतिश्शान्तिः स भवेत् परमो गुरुः ||२९२||
सिद्धिजालं
समालोक्य योगिनां मन्त्रवादिनाम् |
तुच्छाकारमनोवृत्तिर्यस्यासौ
परमो गुरुः ||२९३||
स्वशरीरं
शवं पश्यन् तथा स्वात्मानमद्वयम् |
यः
स्त्रीकनकमोहघ्नः स भवेत् परमो गुरुः ||२९४||
मौनी
वाग्मीति तत्त्वज्ञो द्विधाभूच्छृणु पार्वति |
न
कश्चिन्मौनिना लाभो लोकेऽस्मिन्भवति प्रिये ||२९५||
वाग्मी
तूत्कटसंसारसागरोत्तारणक्षमः |
यतोसौ
संशयच्छेत्ता शास्त्रयुक्त्यनुभूतिभिः ||२९६||
गुरुनामजपाद्देवि
बहुजन्मर्जितान्यपि |
पापानि
विलयं यान्ति नास्ति सन्देहमण्वपि ||२९७||
श्रीगुरोस्सदृशं
दैवं श्रीगुरोसदृशः पिता |
गुरुध्यानसमं
कर्म नास्ति नास्ति महीतले ||२९८||
कुलं
धनं बलं शास्त्रं बान्धवास्सोदरा इमे |
मरणे
नोपयुज्यन्ते गुरुरेको हि तारकः ||२९९||
कुलमेव
पवित्रं स्यात् सत्यं स्वगुरुसेवया |
तृप्ताः
स्युस्सकला देवा ब्रह्माद्या गुरुतर्पणात् ||३००||
गुरुरेको
हि जानाति स्वरूपं देवमव्ययम् |
तज्ज्ञानं
यत्प्रसादेन नान्यथा शास्त्रकोटिभिः ||३०१||
स्वरूपज्ञानशून्येन
कृतमप्यकृतं भवेत् |
तपोजपादिअक्ं
देवि सकलं बालजल्पवत् ||३०२||
शिवं
केचिद्धरिं केचिद्विधिं केचित्तु केचन |
शक्तिं
देवमिति ज्ञात्वा विवदन्ति वृथा नराः ||३०३||
न
जानन्ति परं तत्त्वं गुरूदीक्षापराङ्मुखाः |
भ्रान्ताः
पशुसमा ह्येते स्वपरिज्ञानवर्जिताः ||३०४||
तस्मात्कैवल्यसिद्ध्यर्थं
गुरूमेव भजेत्प्रिये |
गुरूं
विना न जानन्ति मूढास्तत्परमं पदम् ||३०५||
भिद्यते
हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः |
क्षीयन्ते
सर्वकर्माणि गुरोः करूणया शिवे ||३०६||
कृताया
गुरुभक्तेस्तु वेदशास्त्रानुसारतः |
मुच्यते
पातकाद्घोराद्गुरूभक्तो विशेषतः ||३०७||
दुःसंगं
च परित्यज्य पापकर्म परित्यजेत् |
चित्तचिह्नमिदं
यस्य दीक्षा विधीयते ||३०८||
चित्तत्यागनियुक्तश्च
क्रोधगर्वविवर्जितः |
द्वैतभावपरित्यागी
तस्य दीक्षा विधीयते ||३०९||
एतल्लक्षण
संयुक्तं सर्वभूतहिते रतम् |
निर्मलं
जीवितं यस्य तस्य दीक्षा विधीयते ||३१०||
क्रियया
चान्वितं पूर्वं दीक्षाजालं निरूपितम् |
मन्त्रदीक्षाभिर्र्ध
सांगोपांग शिवोदितम् ||३११||
क्रियया
स्याद्विरहितां गुरूसायुज्यदायिनीम् |
गुरुदीक्षां
विना को वा गुरुत्वाचारपालकः ||३१२||
शक्तो
न चापि शक्तो वा दैशिकांघ्रिसमाश्रयात् |
तस्य
जन्मास्ति सफलं भोगमोक्षफलप्रदम् ||३१३||
अत्यन्तचित्तपक्वस्य
श्रद्धाभक्तियुतस्य च |
प्रवक्तव्यमिदं
देवि ममात्मप्रीतये सदा ||३१४||
रहस्यं
सर्वशास्त्रेषु गीताशास्त्रदं शिवे |
सम्यक्परीक्ष्य
वक्तव्यं साधकस्य मद्यात्मनः ||३१५||
सत्कर्मपरिपाकाच्च
चित्तशुद्धस्य धीमतः |
साधकस्यैव
वक्तव्या गुरुगीता प्रयत्नतः ||३१६||
नास्तिकाय
कृतघ्नाय दाम्भिकाय शठाय च |
अभक्ताय
विभक्ताय न वाच्येयं कदाचन ||३१७||
स्त्रीलोलुपाय
मूर्खाय कामोपहतचेतसे |
निन्दकाय
न वक्तव्या गुरुगीता स्वभावतः ||३१८||
सर्व
पापप्रशमनं सर्वोपद्रववारकम् |
जन्ममृत्युहरं
देवि गीताशास्त्रमिदं शिवे ||३१९||
श्रुतिसारमिदं
देवि सर्वमुक्तं समासतः |
नान्यथा
सद्गतिः पुंसां विना गुरुपदं शिवे ||३२०||
बहुजन्मकृतात्पादयमर्थो
न रोचते |
जन्मबन्धनिवृत्यर्थं
गुरुमेव भजेत्सदा ||३२१||
अहमेव
जगत्सर्वमहमेव परं पदम् |
एतज्ज्ञानं
यतो भूयात्तं गुरुं प्रणमाम्यहम् ||३२२||
अलं
विकल्पैरहमेव केवलो मयि स्थितं विश्वमिदं चराचरम् |
इदं
रहस्यं मम येन दर्शितम् स वन्दनीयो गुरुरेव केवलम् ||३२३||
यस्यान्तं
नादिमध्यं न हि करचरणं नामगोत्रं न सूत्रम् |
नो
जातिर्नैव वर्णो न भवति पुरुषो नो नपुंसं न च स्त्री ||३२४||
नाकारं
नो विकारं न हि जनिमरणं नास्ति पुण्यं न पापम् |
नोऽतत्त्वं
तत्त्वमेकं सहजसमरसं सद्गुरुं तं नमामि ||३२५||
नित्याय
सत्याय चिदात्मकाय नव्याय भव्याय परात्पराय |
शुद्धाय
बुद्धाय निरञ्जनाय नमोऽस्य नित्यं गुरुशेखराय ||३२६||
सच्चिदानन्दरूपाय
व्यापिने परमात्मने |
नमः
श्रीगुरुनाथाय प्रकाशानन्दमूर्तये ||३२७||
सत्यानन्दस्वरूपाय
बोधैकसुखकारिणे |
नमो
वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ||३२८||
नमस्ते
नाथ भगवन् शिवाय गुरुरूपिणे |
विद्यावतारसंसिद्ध्यै
स्वीकृतानेकविग्रह ||३२९||
नवाय
नवरूपाय परमार्थैकरूपिणे |
सर्वाज्ञानतमोभेदभानवे
चिद्घनाय ते ||३३०||
स्वतन्त्राय
दयाक्लृप्तविग्रहाय शिवात्मने |
परतन्त्राय
भक्तानां भव्यानां भव्यरूपिणे ||३३१||
विवेकिनां
विवेकाय विमर्शाय विमर्शिनाम् |
प्रकाशिनां
प्रकाशाय ज्ञानिनां ज्ञानरूपिणे ||३३२||
पुरस्तत्पार्श्वयोः
पृष्ठे नमस्कुर्यादुपर्यधः |
सदा
मच्चित्तरूपेण विधेहि भवदासनम् ||३३३||
श्रीगुरुं
परमानन्दं वन्दे ह्यानन्दविग्रहम् |
यस्य
सन्निधिमात्रेण चिदानन्दाय ते मनः ||३३४||
नमोऽस्तु
गुरवे तुभ्यं सहजानन्दरूपिणे |
यस्य
वागमृतं हन्ति विषं संसारसंज्ञकम् ||३३५||
नानायुक्तोपदेशेन
तारिता शिष्यमन्ततिः |
तत्कृतासारवेदेन
गुरुचित्पदमच्युतम् ||३३६||
अच्युताय
मनस्तुभ्यं गुरवे परमात्मने |
सर्वतन्त्रस्वतन्त्राय
चिद्घनानन्दमूर्तये ||३३७||
नमोच्युताय
गुरवे विद्याविद्यास्वरूपिणे |
शिष्यसन्मार्गपटवे
कृपापीयूषसिन्धवे ||३३८||
ओमच्युताय
गुरवे शिष्यसंसारसेतवे |
भक्तकार्यैकसिंहाय
नमस्ते चित्सुखात्मने ||३३९||
गुरुनामसमं
दैवं न पिता न च बान्धवाः |
गुरुनामसमः
स्वामी नेदृशं परमं पदम् ||३४०||
एकाक्षरप्रदातारं
यो गुरुं नैव मन्यते |
श्वानयोनिशतं
गत्वा चाण्डालेष्वपि जायते ||३४१||
गुरुत्यागाद्भवेन्मृत्युर्मन्त्रत्यागाद्दरिद्रता
|
गुरुमन्त्रपरित्यागी
रौरवं नरकं व्रजेत् ||३४२||
शिवक्रोधाद्गुरुस्त्राता
गुरुक्रोधाच्छिवो न हि |
तस्मात्सर्वप्रयत्नेन
गुरोराज्ञा न लंघयेत् ||३४३||
संसारसागरसमुद्धरणैकमन्त्रं
ब्रह्मादिदेवमुनिपूजितसिद्धमन्त्रम्
|
दारिद्र्यदुःखभवरोगविनाशमन्त्रं
वन्दे
महाभयहरं गुरुराजमन्त्रम् ||३४४||
सप्तकोटीमहामन्त्राश्चित्तविभ्रंशकारकाः
|
एक
एव महामन्त्रो गुरुरित्यक्षरद्वयम् ||३४५||
एवमुक्त्वा
महादेवः पार्वतीं पुनरब्रवीत् |
इदमेव
परं तत्त्वं श्रुणु देवि सुखावहम् ||३४६||
गुरुतत्त्वमिदं
देवि सर्वमुक्तं समासतः |
रहस्यमिदमव्यक्तन्न
वदेद्यस्य कस्यचित् ||३४७||
न
मृषा स्यादियं देवि मदुक्तिः सत्यरूपिणी |
गुरुगीतासमं
स्तोत्रं नास्ति नास्ति महीतले ||३४८||
गुरुगीतामिमां
देवि भवदुःखविनाशिनीम् |
गुरुदीक्षाविहीनस्य
पुरतो न पठेत् क्वचित् ||३४९||
रहस्यमत्यन्तरहस्यमेतन्न
पापिना लभ्यमिदं महेश्वरि |
अनेकजन्मार्जितपुण्यपाकाद्गुरोस्तु
तत्त्वं लभते मनुष्यः ||३५०||
यस्य
प्रसादादहमेव सर्वं
मय्येव
सर्वं परिकल्पितं च |
इत्थं
विजानामि सदात्मरूपं
ग्तस्यांघ्रिपद्मं
प्रणतोऽस्मि नित्यम् ||३५१||
अज्ञानतिमिरान्धस्य
विषयाक्रान्तचेतसः |
ज्ञानप्रभाप्रदानेन
प्रसादं कुरु मे प्रभो ||३५२||
||इति श्रीगुरुगीतायां तृतीयोऽध्यायः ||
||इति श्रीस्कंदपुराणे उत्तरखंडे ईश्वरपार्वती
संवादे
गुरुगीता समाप्त ||
No comments:
Post a Comment