Monday, 22 July 2013

श्री गुरुगीता तृतीयः अध्यायः

||अथ तृतीयः अध्यायः ||
अथ काम्यजपस्थानं कथयामि वरानने |
सागरान्ते सरितीरे तीर्थे हरिहरालये ||२३६||
शक्तिदेवालये गोष्ठे सर्वदेवालये शुभे |
वटस्य धात्र्या मूले वा मठे वृन्दावने तथा ||२३७||
पवित्रे निर्मले देशे नित्यानुष्ठानतोऽपि वा |
निर्वेदनेन मौनेन जपमेतत् समारभेत् ||२३८||
जाप्येन जयमाप्नोति जपसिद्धिं फलं तथा |
हीनं कर्म त्यजेत्सर्वं गहिर्तस्थानमेव च ||२३९||
श्मशाने बिल्वमूले वा वटमूलान्तिके तथा |
सिद्ध्यन्ति कानके मूले चूतवृक्षस्य सन्निधौ ||२४०||
पीतासनं मोहने तु ह्यसितं चाभिचारिके |
ज्ञेयं शुक्लं च शान्त्यर्थं वश्ये रक्तं प्रकीर्तितम् ||२४१||
जपं हीनासनं कुर्वत् हीनकर्मफलप्रदम् |
गुरुगीतां प्रयाणे वा संग्रामे रिपुसंकटे ||२४२||
जपन् जयमवाप्नोति मरणे मुक्तिदायिका |
सर्वकर्माणि सिद्ध्यन्ति गुरुपुत्रे न संशयः ||२४३||
गुरुमन्त्रो मुखे यस्य तस्य सिद्ध्यन्ति नान्यथा |
दीक्षया सर्वकर्माणि सिद्ध्यन्ति गुरुपुत्रके ||२४४||
भवमूलविनाशाय चाष्टपाशनिवृत्तये |
गुरुगीताम्भसि स्नानं तत्त्वज्ञः कुरुते सदा ||२४५||
स एवं सद्गुरुः साक्षात् सदसद्ब्रह्मवित्तमः |
तस्य स्थानानि सर्वाणि पवित्राणि न संशयः ||२४६||
सर्वशुद्धः पवित्रोऽसौ स्वभावाद्यत्र तिष्ठति |
तत्र देवगणाः सर्वे क्षेत्रपीठे चरन्ति च ||२४७||
आसनस्थाः शयाना वा गच्छन्तस्तिष्ठन्तोऽपि वा |
अश्वारूढा गजारूढाः सुषुप्ता जाग्रतोऽपि वा ||२४८||
शुचिभूता ज्ञानवन्तो गुरुगीता जपन्ति ये |
तेषां दर्शनसंस्पर्षात् दिव्यज्ञानं प्रजायते ||२४९||
समुद्रे वै यथा तोयं क्षीरे क्षीरं जले जलम् |
भिन्ने कुम्भे यथाकाशं तथाऽऽत्मा परमात्मनि ||२५०||
तथैव ज्ञानवान् जीवः परमात्मनि सर्वदा |
ऐक्येन रमते ज्ञानी यत्र कुत्र दिवानिशम् ||२५१||
एवंविधो महायुक्तः सर्वत्र वर्तते सदा |
तस्मात्सर्वप्रकारेण गुरुभक्तिं समाचरेत् ||२५२||
गुरुसन्तोषणादेव मुक्तो भवति पार्वति |
अणिमादिषु भोक्तृत्वं कृपया देवि जायते ||२५३||
साम्येन रमते ज्ञानी दिवा वा यदि वा निशि |
एवंविधो महामौनी त्रैलोक्यसमतां व्रजेत् ||२५४||
अथ संसारिणः सर्वे गुरुगीताजपेन तु |
सर्वान् कामांस्तु भुञ्जन्ति त्रिसत्यं मम भाषितम् ||२५५||
सत्यं सत्यं पुनः सत्यं धर्मसारं मयोदितम् |
गुरुगीतासमं स्तोत्रं नास्ति तत्त्वं गुरोः परम् ||२५६||
गुरुर्देवो गुरुर्धमोर् गुरौ निष्ठा परं तपः |
गुरोः परतरं नास्ति त्रिवारं कथयामि ते ||२५७||
धन्या माता पिता धन्यो गोत्रं धन्यं कुलोद्भवः |
धन्या च वसुधा देवि यत्र स्याद्गुरुभक्तता ||२५८||
आकल्पजन्म कोटीनां यज्ञव्रततपःक्रियाः |
ताः सर्वाः सफला देवि गुरूसन्तोषमात्रतः ||२५९||
शरीरमिन्द्रियं प्राणश्चार्थः स्वजनबन्धुता |
मातृकुलं पितृकुलं गुरुरेव न संशयः ||२६०||
मन्दभाग्या ह्यशक्ताश्च ये जना नानुमन्वते |
गुरुसेवासु विमुखाः पच्यन्ते नरकेशुचौ ||२६१||
विद्या धनं बलं चैव तेषां भाग्यं निरर्थकम् |
येषां गुरूकृपा नास्ति अधो गच्छन्ति पार्वती ||२६२||
ब्रह्मा विष्णुश्च रुद्रश्च देवताः पितृकिन्नराः |
सिद्धचारणयक्षाश्च अन्ये च मुनयो जनाः ||२६३||
गुरुभावः परं तीर्थमन्यर्थं निरर्थकम् |
सर्वतीर्थमयं देवि श्रीगुरोश्चरणाम्बुजम् ||२६४||
कन्याभोगरता मन्दाः स्वकान्तायाः पराङ्मुखाः |
अतः परं मया देवि कथितन्न मम प्रिये ||२६५||
इदं रहस्यमस्पष्टं वक्तव्यं च वरानने |
सुगोप्यं च तवाग्रे तु ममात्मप्रीतये सति ||२६६||
स्वामिमुख्यगणेशाद्यान् वैष्णवादींश्च पार्वति |
न वक्तव्यं महामाये पादस्पर्शं कुरुष्व मे ||२६७||
अभक्ते वञ्चके धूर्ते पाषण्डे नास्तिकादिषु |
मनसाऽपि न वक्तव्या गुरुगीता कदाचन ||२६८||
गुरवो बहवः सन्ति शिष्यवित्तापहारकाः |
तमेकं दुर्लभं मन्ये शिष्यहृत्तापहारकम् ||२६९||
चातुर्यवान् विवेकी च अध्यात्मज्ञानवान् शुचिः |
मानसं निर्मलं यस्य गुरुत्वं तस्य शोभते ||२७०||
गुरवो निर्मलाः शान्ताः साधवो मितभाषिणः |
कामक्रोधविनिर्मुक्ताः सदाचाराः जितेन्द्रियाः ||२७१||
सूचकादिप्रभेदेन गुरवो बहुधा स्मृताः |
स्वयं सम्यक् परीक्ष्याथ तत्त्वनिष्ठं भजेत्सुधीः ||२७२||
वर्णजालमिदं तद्वद्बाह्यशास्त्रं तु लौकिकम् |
यस्मिन् देवि समभ्यस्तं स गुरुः सुचकः स्मृतः ||२७३||
वर्णाश्रमोचितां विद्यां धर्माधर्मविधायिनीम् |
प्रवक्तारं गुरुं विद्धि वाचकं त्विति पार्वति ||२७४||
पञ्चाक्षर्यादिमन्त्राणामुपदेष्टा तु पार्वति |
स गुरुर्बोधको भूयादुभयोरयमुत्तमः ||२७५||
मोहमारणवश्यादितुच्छमन्त्रोपदर्शिनम् |
निषिद्धगुरुरित्याहुः पण्डितास्तत्त्वदर्शिनः ||२७६||
अनित्यमिति निर्दिश्य संसारं संकटालयम् |
वैराग्यपथदर्शी यः स गुरुर्विहितः प्रिये ||२७७||
तत्त्वमस्यादिवाक्यानामुपदेष्टा तु पार्वति |
कारणाख्यो गुरुः प्रोक्तो भवरोगनिवारकः ||२७८||
सर्वसन्देहसन्दोहनिर्मूलनविचक्षणः |
जन्ममृत्युभयघ्नो यः स गुरुः परमो मतः ||२७९||
बहुजन्मकृतात् पुण्याल्लभ्यतेऽसौ महागुरुः |
लब्ध्वाऽमुं न पुनर्याति शिष्यः संसारबन्धनम् ||२८०||
एवं बहुविधा लोके गुरवः सन्ति पार्वति |
तेषु सर्वप्रयत्नेन सेव्यो हि परमो गुरुः ||२८१||
निषिद्धगुरुशिष्यस्तु दुष्टसंकल्पदूषितः |
ब्रह्मप्रलयपर्यन्तं न पुनर्याति मर्त्यताम् ||२८२||
एवं श्रुत्वा महादेवी महादेववचस्तथा |
अत्यन्तविह्वलमना शंकरं परिपृच्छति ||२८३||
पार्वत्युवाच |
नमस्ते देवदेवात्र श्रोतव्यं किंचिदस्ति मे |
श्रुत्वा त्वद्वाक्यमधुना भृशं स्याद्विह्वलं मनः ||२८४||
स्वयं मूढा मृत्युभीताः सुकृताद्विरतिं गताः |
दैवान्निषिद्धगुरुगा यदि तेषां तु का गतिः ||२८५||
श्री महादेव उवाच |
श्रुणु तत्त्वमिदं देवि यदा स्याद्विरतो नरः |
तदाऽसावधिकारीति प्रोच्यते श्रुतिमस्तकैः ||२८६||
अखण्डैकरसं ब्रह्म नित्यमुक्तं निरामयम् |
स्वस्मिन् सन्दर्शितं येन स भवेदस्यं देशिकः ||२८७||
जलानां सागरो राजा यथा भवति पार्वति |
गुरूणां तत्र सर्वेषां राजायं परमो गुरुः ||२८८||
मोहादिरहितः शान्तो नित्यतृप्तो निराश्रयः |
तृणीकृतब्रह्मविष्णुवैभवः परमो गुरुः ||२८९||
सर्वकालविदेशेषु स्वतन्त्रो निश्चलस्सुखी |
अखण्डैकरसास्वादतृप्तो हि परमो गुरुः ||२९०||
द्वैताद्वैतविनिर्मुक्तः स्वानुभूतिप्रकाशवान् |
अज्ञानान्धतमश्छेत्ता सर्वज्ञः परमो गुरुः ||२९१||
यस्य दर्शनमात्रेण मनसः स्यात् प्रसन्नता |
स्वयं भूयात् धृतिश्शान्तिः स भवेत् परमो गुरुः ||२९२||
सिद्धिजालं समालोक्य योगिनां मन्त्रवादिनाम् |
तुच्छाकारमनोवृत्तिर्यस्यासौ परमो गुरुः ||२९३||
स्वशरीरं शवं पश्यन् तथा स्वात्मानमद्वयम् |
यः स्त्रीकनकमोहघ्नः स भवेत् परमो गुरुः ||२९४||
मौनी वाग्मीति तत्त्वज्ञो द्विधाभूच्छृणु पार्वति |
न कश्चिन्मौनिना लाभो लोकेऽस्मिन्भवति प्रिये ||२९५||
वाग्मी तूत्कटसंसारसागरोत्तारणक्षमः |
यतोसौ संशयच्छेत्ता शास्त्रयुक्त्यनुभूतिभिः ||२९६||
गुरुनामजपाद्देवि बहुजन्मर्जितान्यपि |
पापानि विलयं यान्ति नास्ति सन्देहमण्वपि ||२९७||
श्रीगुरोस्सदृशं दैवं श्रीगुरोसदृशः पिता |
गुरुध्यानसमं कर्म नास्ति नास्ति महीतले ||२९८||
कुलं धनं बलं शास्त्रं बान्धवास्सोदरा इमे |
मरणे नोपयुज्यन्ते गुरुरेको हि तारकः ||२९९||
कुलमेव पवित्रं स्यात् सत्यं स्वगुरुसेवया |
तृप्ताः स्युस्सकला देवा ब्रह्माद्या गुरुतर्पणात् ||३००||
गुरुरेको हि जानाति स्वरूपं देवमव्ययम् |
तज्ज्ञानं यत्प्रसादेन नान्यथा शास्त्रकोटिभिः ||३०१||
स्वरूपज्ञानशून्येन कृतमप्यकृतं भवेत् |
तपोजपादिअक्ं देवि सकलं बालजल्पवत् ||३०२||
शिवं केचिद्धरिं केचिद्विधिं केचित्तु केचन |
शक्तिं देवमिति ज्ञात्वा विवदन्ति वृथा नराः ||३०३||
न जानन्ति परं तत्त्वं गुरूदीक्षापराङ्मुखाः |
भ्रान्ताः पशुसमा ह्येते स्वपरिज्ञानवर्जिताः ||३०४||
तस्मात्कैवल्यसिद्ध्यर्थं गुरूमेव भजेत्प्रिये |
गुरूं विना न जानन्ति मूढास्तत्परमं पदम् ||३०५||
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः |
क्षीयन्ते सर्वकर्माणि गुरोः करूणया शिवे ||३०६||
कृताया गुरुभक्तेस्तु वेदशास्त्रानुसारतः |
मुच्यते पातकाद्घोराद्गुरूभक्तो विशेषतः ||३०७||
दुःसंगं च परित्यज्य पापकर्म परित्यजेत् |
चित्तचिह्नमिदं यस्य दीक्षा विधीयते ||३०८||
चित्तत्यागनियुक्तश्च क्रोधगर्वविवर्जितः |
द्वैतभावपरित्यागी तस्य दीक्षा विधीयते ||३०९||
एतल्लक्षण संयुक्तं सर्वभूतहिते रतम् |
निर्मलं जीवितं यस्य तस्य दीक्षा विधीयते ||३१०||
क्रियया चान्वितं पूर्वं दीक्षाजालं निरूपितम् |
मन्त्रदीक्षाभिर्र्ध सांगोपांग शिवोदितम् ||३११||
क्रियया स्याद्विरहितां गुरूसायुज्यदायिनीम् |
गुरुदीक्षां विना को वा गुरुत्वाचारपालकः ||३१२||
शक्तो न चापि शक्तो वा दैशिकांघ्रिसमाश्रयात् |
तस्य जन्मास्ति सफलं भोगमोक्षफलप्रदम् ||३१३||
अत्यन्तचित्तपक्वस्य श्रद्धाभक्तियुतस्य च |
प्रवक्तव्यमिदं देवि ममात्मप्रीतये सदा ||३१४||
रहस्यं सर्वशास्त्रेषु गीताशास्त्रदं शिवे |
सम्यक्परीक्ष्य वक्तव्यं साधकस्य मद्यात्मनः ||३१५||
सत्कर्मपरिपाकाच्च चित्तशुद्धस्य धीमतः |
साधकस्यैव वक्तव्या गुरुगीता प्रयत्नतः ||३१६||
नास्तिकाय कृतघ्नाय दाम्भिकाय शठाय च |
अभक्ताय विभक्ताय न वाच्येयं कदाचन ||३१७||
स्त्रीलोलुपाय मूर्खाय कामोपहतचेतसे |
निन्दकाय न वक्तव्या गुरुगीता स्वभावतः ||३१८||
सर्व पापप्रशमनं सर्वोपद्रववारकम् |
जन्ममृत्युहरं देवि गीताशास्त्रमिदं शिवे ||३१९||
श्रुतिसारमिदं देवि सर्वमुक्तं समासतः |
नान्यथा सद्गतिः पुंसां विना गुरुपदं शिवे ||३२०||
बहुजन्मकृतात्पादयमर्थो न रोचते |
जन्मबन्धनिवृत्यर्थं गुरुमेव भजेत्सदा ||३२१||
अहमेव जगत्सर्वमहमेव परं पदम् |
एतज्ज्ञानं यतो भूयात्तं गुरुं प्रणमाम्यहम् ||३२२||
अलं विकल्पैरहमेव केवलो मयि स्थितं विश्वमिदं चराचरम् |
इदं रहस्यं मम येन दर्शितम् स वन्दनीयो गुरुरेव केवलम् ||३२३||
यस्यान्तं नादिमध्यं न हि करचरणं नामगोत्रं न सूत्रम् |
नो जातिर्नैव वर्णो न भवति पुरुषो नो नपुंसं न च स्त्री ||३२४||
नाकारं नो विकारं न हि जनिमरणं नास्ति पुण्यं न पापम् |
नोऽतत्त्वं तत्त्वमेकं सहजसमरसं सद्गुरुं तं नमामि ||३२५||
नित्याय सत्याय चिदात्मकाय नव्याय भव्याय परात्पराय |
शुद्धाय बुद्धाय निरञ्जनाय नमोऽस्य नित्यं गुरुशेखराय ||३२६||
सच्चिदानन्दरूपाय व्यापिने परमात्मने |
नमः श्रीगुरुनाथाय प्रकाशानन्दमूर्तये ||३२७||
सत्यानन्दस्वरूपाय बोधैकसुखकारिणे |
नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ||३२८||
नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे |
विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह ||३२९||
नवाय नवरूपाय परमार्थैकरूपिणे |
सर्वाज्ञानतमोभेदभानवे चिद्घनाय ते ||३३०||
स्वतन्त्राय दयाक्लृप्तविग्रहाय शिवात्मने |
परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे ||३३१||
विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् |
प्रकाशिनां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे ||३३२||
पुरस्तत्पार्श्वयोः पृष्ठे नमस्कुर्यादुपर्यधः |
सदा मच्चित्तरूपेण विधेहि भवदासनम् ||३३३||
श्रीगुरुं परमानन्दं वन्दे ह्यानन्दविग्रहम् |
यस्य सन्निधिमात्रेण चिदानन्दाय ते मनः ||३३४||
नमोऽस्तु गुरवे तुभ्यं सहजानन्दरूपिणे |
यस्य वागमृतं हन्ति विषं संसारसंज्ञकम् ||३३५||
नानायुक्तोपदेशेन तारिता शिष्यमन्ततिः |
तत्कृतासारवेदेन गुरुचित्पदमच्युतम् ||३३६||
अच्युताय मनस्तुभ्यं गुरवे परमात्मने |
सर्वतन्त्रस्वतन्त्राय चिद्घनानन्दमूर्तये ||३३७||
नमोच्युताय गुरवे विद्याविद्यास्वरूपिणे |
शिष्यसन्मार्गपटवे कृपापीयूषसिन्धवे ||३३८||
ओमच्युताय गुरवे शिष्यसंसारसेतवे |
भक्तकार्यैकसिंहाय नमस्ते चित्सुखात्मने ||३३९||
गुरुनामसमं दैवं न पिता न च बान्धवाः |
गुरुनामसमः स्वामी नेदृशं परमं पदम् ||३४०||
एकाक्षरप्रदातारं यो गुरुं नैव मन्यते |
श्वानयोनिशतं गत्वा चाण्डालेष्वपि जायते ||३४१||
गुरुत्यागाद्भवेन्मृत्युर्मन्त्रत्यागाद्दरिद्रता |
गुरुमन्त्रपरित्यागी रौरवं नरकं व्रजेत् ||३४२||
शिवक्रोधाद्गुरुस्त्राता गुरुक्रोधाच्छिवो न हि |
तस्मात्सर्वप्रयत्नेन गुरोराज्ञा न लंघयेत् ||३४३||
संसारसागरसमुद्धरणैकमन्त्रं
ब्रह्मादिदेवमुनिपूजितसिद्धमन्त्रम् |
दारिद्र्यदुःखभवरोगविनाशमन्त्रं
वन्दे महाभयहरं गुरुराजमन्त्रम् ||३४४||
सप्तकोटीमहामन्त्राश्चित्तविभ्रंशकारकाः |
एक एव महामन्त्रो गुरुरित्यक्षरद्वयम् ||३४५||
एवमुक्त्वा महादेवः पार्वतीं पुनरब्रवीत् |
इदमेव परं तत्त्वं श्रुणु देवि सुखावहम् ||३४६||
गुरुतत्त्वमिदं देवि सर्वमुक्तं समासतः |
रहस्यमिदमव्यक्तन्न वदेद्यस्य कस्यचित् ||३४७||
न मृषा स्यादियं देवि मदुक्तिः सत्यरूपिणी |
गुरुगीतासमं स्तोत्रं नास्ति नास्ति महीतले ||३४८||
गुरुगीतामिमां देवि भवदुःखविनाशिनीम् |
गुरुदीक्षाविहीनस्य पुरतो न पठेत् क्वचित् ||३४९||
रहस्यमत्यन्तरहस्यमेतन्न पापिना लभ्यमिदं महेश्वरि |
अनेकजन्मार्जितपुण्यपाकाद्गुरोस्तु तत्त्वं लभते मनुष्यः ||३५०||
यस्य प्रसादादहमेव सर्वं
मय्येव सर्वं परिकल्पितं च |
इत्थं विजानामि सदात्मरूपं
ग्तस्यांघ्रिपद्मं प्रणतोऽस्मि नित्यम् ||३५१||
अज्ञानतिमिरान्धस्य विषयाक्रान्तचेतसः |
ज्ञानप्रभाप्रदानेन प्रसादं कुरु मे प्रभो ||३५२||
||इति श्रीगुरुगीतायां तृतीयोऽध्यायः ||
||इति श्रीस्कंदपुराणे उत्तरखंडे ईश्वरपार्वती

संवादे गुरुगीता समाप्त ||

No comments:

Post a Comment