Monday, 22 July 2013

गुरुगीता द्वितीयोऽध्यायः

||अथ द्वितीयोऽध्यायः ||
ध्यानं श्रुणु महादेवि सर्वानन्दप्रदायकम् |
सर्वसौख्यकरं चैव भुक्तिमुक्तिप्रदायकम् ||१०९||
श्रीमत्परं ब्रह्म गुरुं स्मरामि
श्रीमत्परं ब्रह्म गुरुं भजामि |
श्रीमत्परं ब्रह्म गुरुं वदामि
श्रीमत्परं ब्रह्म गुरुं नमामि ||११०||
ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिम्
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् |
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतम्
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ||१११||
हृदम्बुजे कर्णिकमध्यसंस्थे
सिंहासने संस्थितदिव्यमूर्तिम् |
ध्यायेद्गुरुं चन्द्रकलाप्रकाशम्
सच्चित्सुखाभीष्टवरं दधानम् ||११२||
श्वेताम्बरं श्वेतविलेपपुष्पम्
मुक्ताविभूषं मुदितं द्विनेत्रम् |
वामाङ्कपीठस्थितदिव्यशक्तिम्
मन्दस्मितं पूर्णकृपानिधानम् ||११३||
ज्ञानस्वरूपं निजभावयुक्तम् आनन्दमानन्दकरं प्रसन्नम् |
योगीन्द्रमीड्यं भवरोगवैद्यम् श्रीमद्गुरुं नित्यमहं नमामि ||११४||
वन्दे गुरूणां चरणारविन्दम् सन्दर्शितस्वात्मसुखाम्बुधीनाम् |
जनस्य येषां गुलिकायमानं संसारहालाहलमोहशान्त्यै ||११५||
यस्मिन् सृष्टिस्थिस्तिध्वंसनिग्रहानुग्रहात्मकम् |
कृत्यं पञ्चविधं शश्वत् भासते तं गुरुं भजेत् ||११६||
पादाब्जे सर्वसंसारदावकालानलं स्वके |
ब्रह्मरन्ध्रे स्थिताम्भोजमध्यस्थं चन्द्रमण्डलम् ||११७||
अकथादित्रिरेखाब्जे सहस्रदलमण्डले |
हंसपार्श्वत्रिकोणे च स्मरेत्तन्मध्यगं गुरुम् ||११८||
नित्यं शुद्धं निराभासं निराकारं निरञ्जनम् |
नित्यबोधं चिदानन्दं गुरुं ब्रह्म नमाम्यहम् ||११९||
सकलभुवनसृष्टिः कल्पिताशेषसृष्टिः
निखिलनिगमदृष्टिः सत्पदार्थैकसृष्टिः |
अतद्गणपरमेष्टिः सत्पदार्थैकदृष्टिः
भवगुणपरमेष्टिर्मोक्षमार्गैकदृष्टिः ||१२०||
सकलभुवनरङ्गस्थापनास्तम्भयष्टिः
सकरुणरसवृष्टिस्तत्त्वमालासमष्टिः |
सकलसमयसृष्टिस्सच्चिदानन्ददृष्टिः
निवसतु मयि नित्यं श्रीगुरोर्दिव्यदृष्टिः ||१२१||
न गुरोरधिकं न गुरोरधिकं
न गुरोरधिकं न गुरोरधिकम् |
शिवशासनतः शिवशासनतः
शिवशासनतः शिवशासनतः ||१२२||
इदमेव शिवमिदमेव शिवम् इदमेव शिवमिदमेव शिवम् |
हरिशासनतो हरिशासनतो हरिशासनतो हरिशासनतः ||१२३||
विदितं विदितं विदितं विदितं
विजनं विजनं विजनं विजनम् |
विधिशासनतो विधिशासनतो
विधिशासनतो विधिशासनतः ||१२४||
एवंविधं गुरुं ध्यात्वा ज्ञानमुत्पद्यते स्वयम् |
तदा गुरूपदेशेन मुक्तोऽहमिति भावयेत् ||१२५||
गुरूपदिष्टमार्गेण मनःशुद्धिं तु कारयेत् |
अनित्यं खण्डयेत्सर्वं यत्किञ्चिदात्मगोचरम् ||१२६||
ज्ञेयं सर्वं प्रतीतं च ज्ञानं च मन उच्यते |
ज्ञानं ज्ञेयं समं कुर्यान्नान्यः पन्था द्वितीयकः ||१२७||
किमत्र बहुनोक्तेन शास्त्रकोटिशतैरपि |
दुर्लभा चित्तविश्रान्तिः विना गुरुकृपां पराम् ||१२८||
करुणाखड्गपातेन छित्वा पाशाष्टकं शिशोः |
सम्यगानन्दजनकः सद्गुरुः सोऽभिधीयते ||१२९||
एवं श्रुत्वा महादेवि गुरुनिन्दां करोति यः |
स याति नरकान् घोरान् यावच्चन्द्रदिवाकरौ ||१३०||
यावत्कल्पान्तको देहस्तावद्देवि गुरुं स्मरेत् |
गुरुलोपा न कर्तव्यः स्वच्छन्दो यदि वा भवेत् ||१३१||
हुङ्कारेण न वक्तव्यं प्राज्ञशिष्यैः कदाचन |
गुरोरग्र न वक्तव्यमसत्यं तु कदाचन ||१३२||
गुरुं त्वंकृत्य हुंकृत्य गुरुसान्निध्यभाषणः |
अरण्ये निर्जले देशे सम्भवेद् ब्रह्मराक्षसः ||१३३||
अद्वैतं भावयेन्नित्यं सर्वावस्थासु सर्वदा |
कदाचिदपि नो कुर्याद्द्वैतं गुरुसन्निधौ ||१३४||
दृश्यविस्मृतिपर्यन्तं कुर्याद् गुरुपदार्चनम् |
तादृशस्यैव कैवल्यं न च तद्व्यतिरेकिणः ||१३५||
अपि सम्पूर्णतत्त्वज्ञो गुरुत्यागि भवेद्यदा |
भवत्येव हि तस्यान्तकाले विक्षेपमुत्कटम् ||१३६||
गुरुकार्यं न लङ्घेत नापृष्ट्वा कार्यमाचरेत् |
न ह्युत्तिष्ठेद्दिशेऽनत्वा गुरुसद्भ्वशोभितः ||१३७||
गुरौ सति स्वयं देवि परेषां तु कदाचन |
उपदेशं न वै कुर्यात् तथा चेद्राक्षसो भवेत् ||१३८||
न गुरोराश्रमे कुर्यात् दुष्पानं परिसर्पणम् |
दीक्षा व्याख्या प्रभुत्वादि गुरोराज्ञां न कारयेत् ||१३९||
नोपाश्रमं च पर्यकं न च पादप्रसारणम् |
नाङ्गभोगादिकं कुर्यान्न लीलामपरामपि ||१४०||
गुरूणां सदसद्वापि यदुक्तं तन्न लंघयेत् |
कुर्वन्नाज्ञां दिवा रात्रौ दासवन्निवसेद्गुरो ||१४१||
अदत्तं न गुरोर्द्रव्यमुपभुञ्जीत कर्हिचित् |
दत्ते च रंकवद्ग्राह्यं प्राणोऽप्येतेन लभ्यते ||१४२||
पादुकासनशय्यादि गुरुणा यदभीष्टितम् |
नमस्कुर्वीत तत्सर्वं पादाभ्यां न स्पृशेत् क्वचित् ||१४३||
गच्छतः पृष्ठतो गच्छेत् गुरुच्छायां न लंघयेत् |
नोल्बणं धारयेद्वेषं नालंकारांस्ततोल्बणान् ||१४४||
गुरुनिन्दाकरं दृष्ट्वा धावयेदथ वासयेत् |
स्थानं वा तत्परित्याज्यं जिह्वाछेदाक्षमो यदि ||१४५||
नोच्छिष्टं कस्यचिद्देयं गुरोराज्ञां न च त्यजेत् |
कृत्स्नमुच्छिष्टमादाय हविर्वद्भक्षयेत्स्वयम् ||१४६||
नानृतं नाप्रियं चैव न गर्व नापि वा बहु |
न नियोगधरं ब्रूयात् गुरोराज्ञां विभावयेत् ||१४७||
प्रभो देवकुलेशानां स्वामिन् राजन् कुलेश्वर |
इति सम्बोधनैर्भीतो सच्चरेद्गुरुसन्निधौ ||१४८||
मुनिभिः पन्नगैर्वापि सुरैर्वा शापितो यदि |
कालमृत्युभयाद्वापि गुरुः संत्राति पार्वति ||१४९||
अशक्ता हि सुराद्याश्च ह्यशक्ताः मुनयस्तथा |
गुरुशापोपपन्नस्य रक्षणाय च कुत्रचित् ||१५०||
मन्त्रराजमिदं देवि गुरुरित्यक्षरद्वयम् |
स्मृतिवेदपुराणानां सारमेव न संशयः ||१५१||
सत्कारमानपूजार्थं दण्डकाषयधारणः |
स संन्यासी न वक्तव्यः संन्यासी ज्ञानतत्परः ||१५२||
विजानन्ति महावाक्यं गुरोश्चरण सेवया |
ते वै संन्यासिनः प्रोक्ता इतरे वेषधारिणाः ||१५३||
नित्यं ब्रह्म निराकारं निर्गुणं सत्यचिद्धनम् |
यः साक्षात्कुरुते लोके गुरुत्वं तस्य शोभते ||१५४||
गुरुप्रसादतः स्वात्मन्यात्मारामनिरीक्षणात् |
समता मुक्तिमार्गेण स्वात्मज्ञानं प्रवर्तते ||१५५||
आब्रह्मस्तम्भपर्यन्तं परमात्मस्वरूपकम् |
स्थावरं जंगमं चैव प्रणमामि जगन्मयम् ||१५६||
वन्देहं सच्चिदानन्दं भावातीतं जगद्गुरुम् |
नित्यं पूर्णं निराकारं निर्गुणं स्वात्मसंस्थितम् ||१५७||
परात्परतरं ध्यायेन्नित्यमानन्दकारकम् |
हृदयाकाशमध्यस्थं शुद्धस्फटिकसन्निभम् ||१५८||
स्फाटिके स्फाटिकं रूपं दर्पणे दर्पणो यथा |
तथात्मनि चिदाकारमानन्दं सोऽहमित्युत ||१५९||
अंगुष्ठमात्रं पुरुषं ध्यायेच्च चिन्मयं हृदि |
तत्र स्फुरति यो भावः श्रुणु तत्कथयामि ते ||१६०||
अजोऽहममरोऽहं च ह्यनादिनिधनो ह्यहम् |
अविकारश्चिदानन्दो ह्यणीयान्महतो महान् ||१६१||
अपूर्वमपरं नित्यं स्वयंज्योतिर्निरामयम् |
विरजं परमाकाशं ध्रुवमानन्दमव्ययम् ||१६२||
अगोचरं तथाऽगम्यं नामरूपविवर्जितम् |
निःशब्दं तु विजानीयात्स्वभावाद्ब्रह्म पार्वति ||१६३||
यथा गन्धस्वभावावत्वं कर्पूरकुसुमादिषु |
शीतोष्णत्वस्वभावत्वं तथा ब्रह्मणि शाश्वतम् ||१६४||
यथा निजस्वभावेन कुण्डलकटकादयः |
सुवर्णत्वेन तिष्ठन्ति तथाऽहं ब्रह्म शाश्वतम् ||१६५||
स्वयं तथाविधो भूत्वा स्थातव्यं यत्रकुत्रचित् |
कीटो भृङ्ग इव ध्यानाद्यथा भवति तादृशः ||१६६||
गुरुध्यानं तथा कृत्वा स्वयं ब्रह्ममयो भवेत् |
पिण्डे पदे तथा रूपे मुक्तास्ते नात्र संशयः ||१६७||
श्रीपार्वती उवाच |
पिण्डं किं तु महादेव पदं किं समुदाहृतम् |
रूपातीतं च रूपं किं एतदाख्याहि शंकर ||१६८||
श्रीमहादेव उवाच |
पिण्डं कुण्डलिनी शक्तिः पदं हंसमुदाहृतम् |
रूपं बिन्दुरिति ज्ञेयं रूपातीतं निरञ्जनम् ||१६९||
पिण्डे मुक्ताः पदे मुक्ता रूपे मुक्ता वरानने |
रूपातीते तु ये मुक्तास्ते मुक्ता नात्र संशयः ||१७०||
गुरुर्ध्यानेनैव नित्यं देही ब्रह्ममयो भवेत् |
स्थितश्च यत्र कुत्रापि मुक्तोऽसौ नात्र संशयः ||१७१||
ज्ञानं स्वानुभवः शान्तिर्वैराग्यं वक्तृता धृतिः |
षड्गुणैश्वर्ययुक्तो हि भगवान् श्रीगुरुः प्रिये ||१७२||
गुरुः शिवो गुरुर्देवो गुरुर्बन्धुः शरीरिणाम् |
गुरुरात्मा गुरुर्जीवो गुरोरन्यन्न विद्यते ||१७३||
एकाकी निस्पृहः शान्तश्चिन्तासूयादिवर्जितः |
बाल्यभावेन यो भाति ब्रह्मज्ञानी स उच्यते ||१७४||
न सुखं वेदशास्त्रेषु न सुखं मन्त्रयन्त्रके |
गुरोः प्रसादादन्यत्र सुखं नास्ति महीतले ||१७५||
चार्वाकवैष्णवमते सुखं प्राभाकरे न हि |
गुरोः पादान्तिके यद्वत्सुखं वेदान्तसम्मतम् ||१७६||
न तत्सुखं सुरेन्द्रस्य न सुखं चक्रवर्तिनाम् |
यत्सुखं वीतरागस्य मुनेरेकान्तवासिनः ||१७७||
नित्यं ब्रह्मरसं पीत्वा तृप्तो यः परमात्मनि |
इन्द्रं च मन्यते तुच्छं नृपाणां तत्र का कथा ||१७८||
यतः परमकैवल्यं गुरुमार्गेण वै भवेत् |
गुरुभक्तिरतः कार्या सर्वदा मोक्षकांक्षिभिः ||१७९||
एक एवाद्वितीयोऽहं गुरुवाक्येन निश्चितः |
एवमभ्यस्यता नित्यं न सेव्यं वै वनान्तरम् ||१८०||
अभ्यासान्निमिषेणैवं समाधिमधिगच्छति |
आजन्मजनितं पापं तत्क्षणादेव नश्यति ||१८१||
किमावाहनमव्यक्तै व्यापकं किं विसर्जनम् |
अमूर्तो च कथं पूजा कथं ध्यानं निरामये ||१८२||
गुरुर्विष्णुः सत्त्वमयो राजसश्चतुराननः |
तामसो रुद्ररूपेण सृजत्यवति हन्ति च ||१८३||
स्वयं ब्रह्ममयो भूत्वा तत्परं नावलोकयेत् |
परात्परतरं नान्यत् सर्वगं च निरामयम् ||१८४||
तस्यावलोकनं प्राप्य सर्वसंगविवर्जितः |
एकाकी निस्पृहः शान्तः स्थातव्यं तत्प्रसादतः ||१८५||
लब्धं वाऽथ न लब्धं वा स्वल्पं वा बहुलं तथा |
निष्कामेनैव भोक्तव्यं सदा संतुष्टमानसः ||१८६||
सर्वज्ञपदमित्याहुर्देही सर्वमयो भुवि |
सदाऽनन्दः सदा शान्तो रमते यत्रकुत्रचित् ||१८७||
यत्रैव तिष्ठते सोऽपि स देशः पुण्यभाजनः |
मुक्तस्य लक्षणं देवि तवाग्रे कथितं मया ||१८८||
उपदेशस्त्वयं देवि गुरुमार्गेण मुक्तिदः |
गुरुभक्तिस्तथात्यान्ता कर्तव्या वै मनीषिभिः ||१८९||
नित्ययुक्ताश्रयः सर्वो वेदकृत्सर्ववेदकृत् |
स्वपरज्ञानदाता च तं वन्दे गुरुमीश्वरम् ||१९०||
यद्यप्यधीता निगमाः षडंगा आगमाः प्रिये |
अध्यात्मादीनि शास्त्राणि ज्ञानं नास्ति गुरुं विना ||१९१||
शिवपूजारतो वापि विष्णुपूजारतोऽथवा |
गुरुतत्त्वविहीनश्चेत्तत्सर्वं व्यर्थमेव हि ||१९२||
शिवस्वरूपमज्ञात्वा शिवपूजा कृता यदि |
सा पूजा नाममात्रं स्याच्चित्रदीप इव प्रिये ||१९३||
सर्वं स्यात्सफलं कर्म गुरुदीक्षाप्रभावतः |
गुरुलाभात्सर्वलाभो गुरुहीनस्तु बालिशः ||१९४||
गुरुहीनः पशुः कीटः पतंगो वक्तुमर्हति |
शिवरूपं स्वरूपं च न जानाति यतस्स्वयम् ||१९५||
तस्मात्सर्वप्रयत्नेन सर्वसंगविवर्जितः |
विहाय शास्त्रजालानि गुरुमेव समाश्रयेत् ||१९६||
निरस्तसर्वसन्देहो एकीकृत्य सुदर्शनम् |
रहस्यं यो दर्शयति भजामि गुरुमीश्वरम् ||१९७||
ज्ञानहीनो गुरुस्त्याज्यो मिथ्यावादि विडम्बकः |
स्वविश्रान्तिं न जानाति परशान्तिं करोति किम् ||१९८||
शिलायाः किं परं ज्ञानं शिलासंघप्रतारणे |
स्वयं तर्तुं न जानाति परं निस्तारयेत् कथम् ||१९९||
न वन्दनीयास्ते कष्टं दर्शनाद्भ्रान्तिकारकाः |
वर्जयेतान् गुरुन् दूरे धीरानेव समाश्रयेत् ||२००||
पाषण्डिनः पापरताः नास्तिका भेदबुद्धयः |
स्त्रीलम्पटा दुराचाराः कृतघ्ना बकवृत्तयः ||२०१||
कर्मभ्रष्टाः क्षमानष्टा निन्द्यतर्केश्च वादिनः |
कामिनः क्रोधिनश्चैव हिंस्राश्चण्डाः शठास्तथा ||२०२||
ज्ञानलुप्ता न कर्तव्या महापापास्तथा प्रिये |
एभ्यो भिन्नो गुरुः सेव्यः एकभक्त्या विचार्य च ||२०३||
शिष्यादन्यत्र देवेशि न वदेद्यस्य कस्यचित् |
नराणां च फलप्राप्तौ भक्तिरेव हि कारणम् ||२०४||
गूढो दृढश्च प्रीतश्च मौनेन सुसमाहितः |
सकृत्कामगतौ वापि पञ्चधा गुरुरीरितः ||२०५||
सर्वं गुरुमुखाल्लब्धं सफलं पापनाशनम् |
यद्यदात्महितं वस्तु तत्तद्द्रव्यं न वञ्चयेत् ||२०६||
गुरुदेवार्पणं वस्तु तेन तुष्टोऽस्मि सुव्रते |
श्रीगुरोः पादुकां मुद्रां मूलमन्त्रं च गोपयेत् ||२०७||
नतास्मि ते नाथ पदारविन्दं
बुद्धीन्द्रियाप्राणमनोवचोभिः |
यच्चिन्त्यते भावित आत्मयुक्तौ
मुमुक्षिभिः कर्ममयोपशान्तये ||२०८||
अनेन यद्भवेत्कार्यं तद्वदामि तव प्रिये |
लोकोपकारकं देवि लौकिकं तु विवर्जयेत् ||२०९||
लौकिकाद्धर्मतो याति ज्ञानहीनो भवार्णवे |
ज्ञानभावे च यत्सर्वं कर्म निष्कर्म शाम्यति ||२१०||
इमां तु भक्तिभावेन पठेद्वै श्रुणुयादपि |
लिखित्वा यत्प्रदानेन तत्सर्वं फलमश्नुते ||२११||
गुरुगीतामिमां देवि हृदि नित्यं विभावय |
महाव्याधिगतैर्दुःखैः सर्वदा प्रजपेन्मुदा ||२१२||
गुरुगीताक्षरैकैकं मन्त्रराजमिदं प्रिये |
अन्ये च विविधा मन्त्राः कलां नाहर्न्ति षोडशीम् ||२१३||
अनन्त फलमाप्नोति गुरुगीता जपेन तु |
सर्वपापहरा देवि सर्वदारिद्र्यनाशिनी ||२१४||
अकालमृत्युहर्त्री च सर्वसंकटनाशिनी |
यक्षराक्षसभूतादिचोरव्याघ्रविघातिनी ||२१५||
सर्वोपद्रवकुष्ठादिदुष्टदोषनिवारिणी |
यत्फलं गुरुसान्निध्यात्तत्फलं पठनाद्भवेत् ||२१६||
महाव्याधिहरा सर्वविभूतेः सिद्धिदा भवेत् |
अथवा मोहने वश्ये स्वयमेव जपेत्सदा ||२१७||
कुशदूर्वासने देवि ह्यासने शुभ्रकम्बले |
उपविश्य ततो देवि जपेदेकाग्रमानसः ||२१८||
शुक्लं सर्वत्र वै प्रोक्तं वश्ये रक्तासनं प्रिये |
पद्मासने जपेन्नित्यं शान्तिवश्यकरं परम् ||२१९||
वस्त्रासने च दारिद्र्यं पाषाणे रोगसम्भवः |
मेदिन्यां दुःखमाप्नोति काष्ठे भवति निष्फलम् ||२२०||
कृष्णाजिने ज्ञानसिद्धिर्मोक्षश्रीव्यार्घ्रचर्मणि |
कुशासने ज्ञानसिद्धिः सर्वसिद्धिस्तु कम्बले ||२२१||
आग्नेय्यां कर्षणं चैव वायव्यां शत्रुनाशनम् |
नैऋर्त्यां दर्शनं चैव ईशान्यां ज्ञानमेव च ||२२२||
उदङ्मुखः शान्तिजप्ये वश्ये पूर्वमुखस्तथा |
याम्ये तु मारणं प्रोक्तं पश्चिमे च धनागमः ||२२३||
मोहनं सर्वभूतानां बन्धमोक्षकरं परम् |
देवराज्ञां प्रियकरं राजानं वशमानयेत् ||२२४||
मुखस्तम्भकरं चैव गुणानां च विवर्धनम् |
दुष्कर्मनाशनं चैव तथा सत्कर्मसिद्धिदम् ||२२५||
प्रसिद्धं साधयेत्कार्यं नवग्रहभयापहम् |
दुःस्वप्ननाशनं चैव सुस्वप्नफलदायकम् ||२२६||
मोहशान्तिकरं चैव बन्धमोक्षकरं परम् |
स्वरूपज्ञाननिलयं गीताशास्त्रमिदं शिवे ||२२७||
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चयम् |
नित्यं सौभाग्यदं पुण्यं तापत्रयकुलापहम् ||२२८||
सर्वशान्तिकरं नित्यं तथा वन्ध्या सुपुत्रदम् |
अवैधव्यकरं स्त्रीणां सौभाग्यस्य विवर्धनम् ||२२९||
आयुरारोग्यमैश्वर्यं पुत्रपौत्रप्रवर्धनम् |
निष्कामजापी विधवा पठेन्मोक्षमवाप्नुयात् ||२३०||
अवैधव्यं सकामा तु लभते चान्यजन्मनि |
सर्वदुःखमयं विघ्नं नाशयेत्तापहारकम् ||२३१||
सर्वपापप्रशमनं धर्मकामार्थमोक्षदम् |
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ||२३२||
काम्यानां कामधेनुर्वै कल्पिते कल्पपादपः |
चिन्तामणिश्चिन्तितस्य सर्वमंगलकारकम् ||२३३||
लिखित्वा पूजयेद्यस्तु मोक्षश्रियमवाप्नुयात् |
गुरूभक्तिर्विशेषेण जायते हृदि सर्वदा ||२३४||
जपन्ति शाक्ताः सौराश्च गाणपत्याश्च वैष्णवाः |
शैवाः पाशुपताः सर्वे सत्यं सत्यं न संशयः ||२३५||

||इति श्रीस्कंदपुराणे उत्तरखंडे उमामहेश्वर संवादे
श्री गुरुगीतायां द्वितीयोऽध्यायः ||

No comments:

Post a Comment